पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ शेष', ‘स्तुतयेऽनुमतिवें ? ति सूत्रद्वयी ॥ यधपि स्वतन्त्रकर्मनियमनिषेधपरा, न परविद्यविशेषविषयविचारालिका, अथापि विद्यास्तुतिवर्णनात् प्रकरणे विद्यां विधेय सूचयतीति ईशावास्यविद्ययास्ततः संख्यानं सञ्जातम् । यथाकथमपि द्वात्रिंशच मुपपाथमिति अभिनिवेशमपसार्य औचित्यपरिशीलनया एवंरीत्या विमृशानामिदं निश्चय घेत, यत् विशिष्टबनविषयिण्यो विंद्यः द्वात्रिंशद् भगवता बादरायणेन शारीरके मीमांसनमासानायिषतेति। तत् तदनुरोधी च , "वद्यः द्वात्रिंशत्’ इति व्याहर इति । अत्र दृष्टिविधाः काश्चिदन्तनिविशन्ते मण्डूबयैतरेयादिगताः परविधाः परिगणना अश्यन्तीति च नेयं पूर्णास्तवविद्यागणना; किंतु शारीरकमादाय द्वात्रिंशतोपपादनमात्रम् । यदि कश्चिदत्रोपपादनसणौ मनाग् विमनायमानः गृहीतकिञ्चिद्विद्योपेक्षणेन उपेक्षितविश्वतरग्रहणेन संख्यामं विधाय विथान्तरेण द्वात्रिंशचे विवक्षेत्र, कामं कथयनु । सर्वथा दशोपनिमात्रदर्शनेन वा शारीरकमात्रस्पृष्टसंकल्नेन वा स्यादयं प्रवदः प्राप्त इति परिशीलनं प्राप्तरूपम् । तावका सर्वांसूपनिषसु, सर्वत्र वा श्रुतौ द्वात्रिंशदेव त्रिधा विहिता इति तु नियन्त्रयितुं नैव पश्यामः । अयं विभिन्नशाखाविहितनमेवर्षे संभाव्यते । समथिं तव अक्षरवहशाण्डिल्यचै:वनरादिविद्यासु भयेकं शखाभेदेष्यैश्यं गुणोपसंहारपादे अथाप्यनन्तमहाविभूतेः असंख्येयकल्याणगुणगणमहार्णवस्य अपरिसंख्येयव्यूहविभध हाददिविविधदिव्यरूप्य स्वाभिमतानुरूपरूपरमयानन्दपरिग्रहादिपरिवृत्य परस्सहस्र नान्नः परस्यः पुंसः प्रतिवेदविभक्ताभिः परिगणनद्राभिः सर्वाभिः शाखाभिः द्वात्रिंशदेव परविद्याः प्रतिपादिता। इति निष्कर्षणं हि दुष्करमेव प्रतिभाति । न च किंचि प्रमाणवचनं पश्यामः । अत एव वेदान्तपुष्पाञ्जलावसाभिरेवमभ्यधायि द्वात्रिंशत् सन्ति विद्यातच पदभजनेऽत्रेति भूयान् प्रवादः वेदेऽनन्ते तदर्थे त्वयि बहुजननेऽनन्तकल्याणणें । संख्याने कः समर्थः खयमिह नतरामद्य निष्कर्षशक्तिः भीष्मन्तो भक्तियोगो भुवि बसं यदि वा श्रीश नाथान्त एषः॥