पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ३७. प्रजापतिविद्या शरीरेभावधिकरणे ३२१. ४ ३-- (क्रचन्नाश्रितोपासना ] आवद्धाधिकरणे ३३२२) (वैश्वानरविद्या भूमध्यापयस्वाधिकजणे ३३२३) ३८ईशावास्यविवा। पुत्रार्थाधिकरणे ३-४-१ (प्राणविद्या सर्वाननुमयधिकरणे ३-४-७) ३९. ब्रह्मदृष्टिः प्रतीकाधिकरणे ४ ४-१-३. ४०. आदित्यदिदृष्टिः आदित्यादिमयधिकरणे x ४-१-४, अत्र कुण्डलितानां न पृथक्परिगणन, बैौनरुजघन् । अथ संलग्नतळ आसु कसां परिसंख्यानम् , कासां परिग्रहणमिति विमलै, प्रतिनियतानगुण विशेषविशिञ्जालविषयकमुपासने दृष्टिरूपं परमार्थिकं वा यत्, तत् सर्व गण्यते अन्यांशं मनोज्यादृष्ट्यादिरूपम , तथा अत्रगोचरोपासनं न परिग्राह्यमिति ॐ वं विहितानां त्यागे द्वात्रिंशत् संपद्यन्ते । सर्वव्याख्यानाधिकरणे उक्तनुतविद्यानां हिरण्यगर्भस्त्राद्यनेकोचराणां त्रिधविधायकविचक्षणानञ्च तत्त्वमात्रप्रतिपादनपराणां वषयजातानां ग्रहणान्न तत्र विशिष्य किञ्चिद्विधाग्रहणानधारणावकाशः । पूर्वविकरसा धिकरणगुणसूत्रसण्डेन, ‘गृयुवन हि लेझुमति:'इत्यनेन दृष्टाततथ दर्शित मस्ति किञ्चित् आदित्यमण्डलधपुरुषविषयमग्निरहस्यगनमुपासनम्, तत् कीदृश बस्तुगोचरम्, किं मुक्फयर्थम्, आहो अन्यार्थमिति विचार्य निर्णयम्; न सूत्रे प्राधान्येन मीमांसितम्; केवलं तु तनयं मृत्युपदमेकं न्यदर्शति, न तदुपासनं गणनीयकोटिमीक्षते । पराधिकरणे उमानपदेन पेडशकलप्राविवैव विशिष्य प्रोति न सष्टम्; 'पदोऽस्य सर्वो भूतानी ? येवें गणितगायत्रीविवादि दर्शितोमानविषयतयाऽपि यतस्तदुपपद्यते इति न षोडशकसमक्षविद्य। स इह विशिष्य गणानर्हति । पुरुर्विचाधिकरणगृहीतयोश्च वियोतैतिरीयोलथाः पुरुषविद्यायाः मुक्तिविद्यझतपयुक्तयाः मुघर्थताया, छन्दोभ्योक्तायाः पुरुषवद्यया अनुष्ठातुः उषयान्तरेण देहावसने मुक्तत्यवगमेन मुक्ति र्थवसायितायाश्च स्थितवापि न काऽपि पुरुविधा साक्षात् परविवेति. न तद्नं प्रसजति । पुरुषार्थाधिकरणे, ‘नावि