पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ३२. श्वेताश्वतरविद्या बार्बिक्षणे । १-५-२. (ज्योतिषां ज्योतिर्विद्या संख्योपसंहाधिकरणे १-४-३.) २३. अव्यकृतत्रष्वविद्या करणत्वाधिकरणे २४. बालविविद्या जगद्वचित्कंधिकरणे १-४-५ . २५, मैत्रेयीविधा वषयान्वयाधिकरणे १-४-६. (सद्विद्या प्रकृत्यधिकरणे १-५-७) (हरण्मुगर्भशिवादिपदघाटिस सर्वव्याख्यानाधिकरणे १-४-८) २६पञ्चाग्निविद्य तदन्तरप्रतिपत्त्यधिकरणे ३-१-१. २७मूर्तामूर्तरूपत्रविद्या उभयलिकाधिकरणे ३-२-५, २८, उदातृमणविद्या अन्यथावाधिकरणे * ॐ ३-३२. २९. उर्दूथपणविद्या च ३०. ज्येष्ठश्रेष्ठमाणविया सर्वाभेदविकरणे - ४ -३२. (आनन्दमयविद्य। आनन्दाद्यधिकरणे - ३-३-५.) अपवामनुसंधान कर्याख्यानाधिकरणे ३३५) (शाण्डिल्यविद्य समानाधिकरणे ३-३०६.) ३१८ व्याहृतिशरीरकादित्यत्रझविद्या संबन्धाधिकरणे ३-३-७. ३२. , अक्षित्रकविद्या ३३. पुरुषविद्या पुरुषविद्यधिकरणे * ३३-९ ३५. फ्रेंकविद्य। सम्परथाधिकरणे ३-३-१२. ३५, उषस्तकहोलविद्या अन्तरात्माधिको ३३१५. (दइरविद्या कमांडधिक्कणे। ३-३-१६) ३६उद्घविया तनिर्धारणानियमाधिकरणे ४ ३३-१७. (वहरविद्या प्रदानाधिकरणे ३-३-१८.) (iv) १-४-४, ) ।