पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,५.न.९.] बृहदारण्यकोपनिषत २७५ न हि शीर्यते ; असङ्गो न हि सज्यते ; असितो न व्यथतेन रिष्यति । एतान्यष्टावयतनान्यथै लोका अर्थ देवा अथै पुणाःस यस्तान् पुरुजिप्रत्यूढत्यक्रामत् । तं चौपनिषदं पुरुषं पृच्छामि; 1. निश्वयु प्र०. न हि शीयते । विशरणपोभ्याक्यवशून्यचन्न शीर्यते । असङ्गतं न हि सज्यते । निर्ले पचात् पाकळे नानुभवतीत्यर्थः । असितो न व्यथते न रिष्यति । असितः; 'पि बन्धने । कर्मकथयदेव सर्वे देहान्तर्गतोऽपि न स्यथते न शोचति, न रिष्यति न हिंस्यते वेत्यर्थः । एतादृशं समनप्रतिष्ठधारभूतं याज्ञवल्क्यो मनसि निधाय, एतं शाकल्यो न वेतीति निश्चित्य पृच्छति एतान्यथाशयतनान्यौ लेश अथैौ देवा अवै पुरुत्राः - । यानि प्रमुखानि गृधिध्यादीन्यष्टधायतनानि, अभ्यावा अप्रै लोकाःअमृतथा अछूौ देवः, शरीराया आटै पुरुषः, स यः प्रसिद्धः पुरुषः एतान् पुरुशन्निस्य प्रधानत्यक्रामत् -अत्र पुरुषानियुषलक्षणम्। आयतनोंकदेवदीनित्यपि द्रष्टव्यम् । एतानि प्रयूव = सम्यङ्नर्धारणथं निः । प्रतिव्यक्यूहः प्रत्यूहः । आयतनदेवलोकपुरुषन् - प्रतिव्यक्ति तर्केण तत्स्वरूपं--निर्वीर्ये, तन् िसर्वान् योऽत्यमित यः पुत्सः अयक्रमत्सकल झर्यवर्गविलक्षणवेन निश्चित इत्यर्थः। यद्यपि अतिक्रमणकर्त्तवमौपनिमिममम् ; निरूपस्यूझकर्तृत्वं तु पुरुषागतम्, तथापि व्यर्थगर्भतया य उहयिश अयक्रमादि युक्तौ न विरोध इति द्रष्टव्यम् । अह विषयस्य परमालन: अहयितृत्वसंभवात् । अतिक्रमणं नाम, दं च परमिदं वा परमिति संशयविषयप्रतिक्रमणम् । तत्र अमात्मकर्तु# संभक्तीति द्रश्चय -- % स्त्वौपनिषदं पुत्रं पृच्छामि अगृध्रवाशीर्यवे अविद्याश्ती । असंगत्यासितश्वे विद्यापीठे। निरूढ प्रयुक्त हरू फळे ‘नामरूपयोनिंबंडित ' यस्यानुसार उराश्च उपसंहत्यंत कमेणाथैः। दीर्घपाठे, उबीचोऽINरान् निस्थ आरमग्नौ प्रयूयं 'तिमत प्रयोगः। औपनिषमिति । अत एव हेिं शस्त्रयोनिरयादि पत्रिऔतु न वेदैक्समधिगम्य, प्रशस्यत् । सांयादिभिरर्षि स्कोरथ। नैयायि स्येधरनुमानमपि जीवेनैव गतार्थम्, नेत्ररसधमिति हैं भूयः | अतोऽपि जीवविदिः । यद्वा श्रोतमेवमसिदिं श्रोत्रियाः भगिस्त । श्रुतार्थापस्यादिना वेदे कझण्डतोऽपि देहातिरि अभिदिभीिति न व औषनिषदः अधनिषशां प्रधानप्रतिपाद्यत्च परमपुरुष एवोपनिषद इति ।