पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ श्रीरामनुजमुनिविरचितभाष्ययुक् [अ.५.ता.९. कस्सिन्नु प्राणः प्रतिष्ठित इति । अपान इति । कस्मिन्वपानः प्रतिष्ठिव इति । व्यान इति। फेस्भिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्दानः प्रतिष्ठित इति । समन इति । स एष नेति नेतीत्यास्मा अजूबो न हि गृह्यते; अशी पें बीनमनिटच'छरीरमनसोरिति भावः । एवमुतत्रापि द्रष्टल्यम् । अस्मिन् नु प्राणः प्रतिष्ठित इति प्रश्नः । अपान युक्तम् । करिस्स्वपानः प्रतितिं इति प्रश्नः । व्यान इयुतम् | कस्मिन् नु व्यानः प्रतिष्ठित इति प्रश्नः। उदान युज। कस्मिन्नूढानः प्रतिष्ठित इति प्रश्नः समास इयुम् । एवं प्रश्नमनिचनपरम्परायां परिसमाप्तयं तूष्णीम्भूते शाकल्ये समानप्रति ४धापक्षस्य तेन कृतित्वाभावात् तमसौ न वेत्तीति निश्चित्य याज्ञश्चथः समन प्रतिष्ठाधरं वयं शाकल्यं पृच्छनि (प्रथ्यन् ? ) तमेव समानपतिष्ठ|भारं विशिनष्टि 'स एष नेति नेतीयामा । स एषः उक्तसमनप्रतिष्ठाधरभूः । ‘अथान आदेशो नेति नेती' ति निर्दिष्टो य आरम, स एष=समनप्रतिष्ठाधारभूत इत्यर्थः।। अगृयो न हि गृह्यते । इन्द्रियग्रहणायोग्यत्वादिन्द्रियेण न गृणते । अशीय । , जोयमनसोः ख, ग, 2. ‘पृच्छाति च एनेति ’ इत्येतभदेव, स्त्र, ग. संशयः। आरे तु वध्यमाचेय शरांश घेत्यर्थात् अन्योन्यप्रतिष्ठितवं पूर्व विवक्षित मियुतम्। आत्मा हि मध्यकायो हृदयं भवतीत्याशधा | इह भाष्ये उषरे तदीस्त्रो शोध अन्योन्यशतिश्च नार्हता । वस्तुतो याज्ञवल्क्येन शरीरे हृदयं प्रति तिमीिति साक्षादकथनम् अस्मासु प्रतिaिhन्निश्येव तद्यथतः प्रतीच्या, अस्मथईन अंमः शरैरपिति इयं प्रहीतुं शक्ष्यते। तङमयं विद्धि बे , तर्हि पृच्छामि तदुभयं ¥त्र प्रहितमित्याशय: स्वछारमा चेति षर्तुः शाकल्यस्य स्यात् ।हद्यस्य प्रतयः प्रदर्शिततयतक्षति8प्रश्रय पुनरथो गदिति ॥ अन्यत्राक्षः शुिच्छुिचितमिषपप्रश्नस्य पुनसरं प्राप्तमाकलाप प्रष्टुं प्रारभते । दत्त अध्यमवतारयति एवं प्रश्नप्रतिवचनपरम्परायामिति । स एष यादिकं भूया खयमुच्यते एतानीत्यादि भाइवल्क्यषायमिति शाबिभागे मानाभावात् संडे याप्यथघ'फषमेव । तत्र स एष इस्यत्र वक्ष्यमाणयध्छन्दतसंबधिमत्ररूपत्वे पूर्व संदर्येण ईपनि सिउर्वदिति महतः समानः स इति प्रायः । आमन दमेव आगत् अशनिप्रभस्मार्षबिंयतेति |