पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.ज.९.] इवारण्यकोपनिषत् २७३ बाकू प्रतिष्ठिनेति । हृदय इति । कस्मिन्नु इद्यं प्रतिष्ठितमिति ॥ २४ ॥ अहल्लिकेति होवाच याज्ञवल्क्यो गौतदन्यत्रासन्मन्यासै यो नदन्यत्रस्सत् स्यात् , आन वैनदद्युर्धर्योसि वैनटुिमीरन्निति ॥ २५ ॥ कलिन्नु त्वं चास्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । मक प्रतिष्ठितेति प्रश्नः । हृदय इंयुतम् । पुनः पृच्छति कस्मिन्नु हृदयं प्रतिष्ठितमिति । एवं सर्वेदिदेवानां प्रतिष्ठामूतं हृदयं क प्रतिष्ठितमित्यर्थः ॥ २४ ॥ अहळिकेति होवाच याज्ञबल्याः । अहलिकेत्युक्त्वा याज्ञवल्क्य उक्त महेयर्थः । ‘अलिक ’ इति शाकल्यस्य नामान्तरमिति केचित् । ‘अझल्लिक पढः । कोपादेवं शकटयं याज्ञवल्क्यो ब्रूते ' इति केचित् । यत्रैतदन्यत्रा सन्मन्यसै -- विमथ्नीरन् इति । अस्मत् । अस्माच्छरीरादित्यर्थः । यद्वा असदिति पञ्चमीबहुवचनान्तोऽस्मच्छब्दो द्रष्टव्यः । असत् असत इत्यर्थः । असाच्छरीरादन्यत्र यत्र काष्येतद्द्वयं प्रतिष्टितमिति किल मन्सै मयसे । यदेतत् हृदयम् असत् अस्मतोऽन्यत्र गच्छेत्, तदा एनत् इदं शरीरं श्वनो वा अक्षुः भक्षयेयुः; वयांसि पक्षिणो वा विमथ्नीरन् लोडयेयुः । तस्मात् शरीरस्य मध्ये हृदयं प्रतिष्ठितमित्यर्थः । [ अभेदोपचशच्छरीरमेवास्सदियुक्तमिति द्रष्टव्यम् ? | २५ पुनः पृच्छति कस्मिन्नु स्वश्वात्मा च प्रतिष्ठितौ स्थ इति । हृदय प्रतिष्ठाधारभूतस्त्वम् - असदिति वयोक्तं शरीब – आत्मा च -- आत्मशब्देनात्र हृदयमुच्यते । ‘क्-छरीरं वद्धदयश्च - कस्मिन् प्रति श्विनावित्यर्थः । स्थ इति अस्तेर्भयमपुरुषद्विवचनम् । उत्तरं प्राण इति । प्रण 1. ‘वशात्मा थे’ इत्येताब देत. ख. ग. 2, लदित्यादि इयर्थ इत्यन्तं क क्षेत्रमात्रे । पञ्चखष ६वभग्नेषु अन्तत हृदयस्य प्रतिश्रुत्वमदर्शि । तत् इदषं कुत्र प्रतिष्ठित लिति शाकल्येन पृष्ठे, पुरुषे प्रतिष्ठितमिति आस्येन समधाने बकव्येऽपि, अतिप्रसिद्धप्रश्नो में युक इति धोत्पीडेन तमर्थं भयन्तरेणइ अलिकेयाटिन। इति केचिदिति । और न हीयत इति विण्य पदमिदं ऐसालचीत्यानन्दगिराये प्रथन्तरसूदितम् । वामा ये। पूर्वं वयं शरीरे प्रतिहिताभियेभोक्तम्; न तु क्षीरं हृदबे प्रतिष्ठितमियर्मि ।