पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ श्रीरङ्गरामनुज्झनिविरचितभाष्ययुक्त [अ.५ब्रा.९. हृद्य इति । तत्रादषि प्रतिरूपं जातमाद्भुईदयादिव सुप्तो हृदयादिब निर्मित इति, हृदये हेच रेतः प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य (२२), किन्देवतोऽस्याश्रुदीच्यां दिइपसीति। सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित् इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति । सत्य इति । तस्मादपि दीक्षिसमाहुः सरथं धदेति, सत्ये वेव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति । हृदय इति होवाच, हृदयेन हि सस्यं जानाति, हृदये क्षेत्र सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य (२३) , किग्देवतोऽस्य ध्रुवाणं दिश्य सीति । अग्निदेवत इति । सोऽत्रिः कसिन् प्रतिष्ठित इति । वाचीति । कसिन्नु प्रतिष्ठितमिति प्रभः । हृदय इत्युक्तम् । तत्रोपपतिमाह तस्मादपि प्रतिरूपं निर्मित इति । यसजातं पितुः प्रतिरूपं पितृसशसंस्थानं पुत्रं जनाः पितुर्हदयान्निर्गत इव वर्तते, पितृहृदयानिर्मित इव वर्तते अयं कुमार इत्याहुः अतो हृदय एव पुत्रपरिणामि रेतः प्रतिष्ठितमित्यर्थः । उक्तमीकरोति शाकल्यः एवमेवैतद्यज्ञेवर्यय ॥ २२ ॥ अन्यत् पृच्छति किन्देवतोऽस्याप्युदीच्यां दिश्यसीति । सोमदेवन इष्टतरम् । स सोमः कस्मिन् प्रतिष्ठित इति प्रश्नः । दीक्षायामित्युत्तरम् । कस्मिन्नु दीक्षा प्रतिष्ठितेति प्रश्नः। सत्य इय्र्तारम् । तत्रोपपत्तिमाह तस्मादपि दीक्षितम् - यमसात् दीक्षितं सस्यं वदेति दीक्षसिद्धयै तद्योजकाः शिक्षा माणा आहुः, तस्मात् सत्ये व दीक्षा प्रतिष्ठितेत्यर्थः । कस्नुि सत्यं प्रतिष्ठित मिति प्रश्नः । उतरं हृद्य इति । तदुपपादयति हृदयेन हि –। अङ्ग । करोति एवमेवैतद्यज्ञवल्क्य ॥ २३ ॥ पृच्छति किग्देवतोऽस्य धुबाथां दिव्यसीति । स्वयैकपेक्षया भूमे ऍक्वात् भूमिरूपा अधोदिॐ भुवेयुच्यते । उतरम् अग्निदैवत ३ ।। सोऽग्निः कस्मिन् प्रतिष्टित इति प्रश्नः । उतरम् वाचीति । तस्मिन्क्षु दीक्षायामिति । सोमलताया दीक्षासंबन्धात् दतचनयोः सोमस्वेनैक्याभ्याखमूलमिदं सा । अर्थों (६६ –वेति शरन। तामिदेधखर कश्यनिधीशम् ।