पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.,९.] इहरण्यकोपनिषत २७१ आणि सवों लोको जनाति, हृदये दो रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्यज्ञघ (२०), किन्देवमोऽस्यां दक्षिणायां दिश्यसीति। यमदेवत इति । स यमः कस्मिन् प्रतिष्ठित इति । यज्ञ इतेि । कस्मिन्नु एक प्रतिष्ठित इति । दक्षिणायामिति । कस्मिन्नु दक्षिण प्रतिष्ठितेति । श्रद्धायामिति । यदा क्षेत्र अङ्गते, अथ दक्षिणां ददाति श्रद्धाय व दक्षिण प्रतिष्ठिनेति । तस्मिन्नु श्रद्धा प्रनिनेिति । हैश्य इति होवाचहृदयेन हि श्रद्धां जानाति, हृदये दोघ शुद्ध प्रतिष्ठिता भवतीति । एधमेवैतधाक्षघस्य (२१)किन्देवतेऽस्य प्रतीच्यां दिश्यसीति। धरुणदेयत इति । स वरुणः कस्मिन् प्रतिष्ठित इति । अस्खिति । कस्मिन्वापः प्रतिष्ठित इति । रेतसीति । कस्मिन्नु रेतः प्रतिनिमिति । पाणि जानाति, तस्मात् हृदये वेध रूपाणि प्रतिनृितानि भवन्ति । अन्तः ऊरण एव वासनाभमन प्रतिष्ठितानि भवन्तीयर्थः । उक्तपीकरोति एवमेवैतष्ठा ज्ञवल्क्य || २० ॥ अथायन पृच्छति किदेवतोऽस्यां दक्षिणायां दिश्यसीति । पूर्वव धः । उत्तरमाह यमदेवत इति । पृच्छति स यमः कस्मिन् प्रतिष्ठित इति । तरं दक्षिणायामिति । कसिन्नु दक्षिण प्रतिष्ठितेति प्रभः । अद्धाधा मयुः । तत्रेमभक्तिमाह यदा। वैध श्रद्धत्ते प्रतिष्ठिनेति । यः श्रद्धा जायते, नेत्र दक्षिणां ददति । अः श्रद्धायामेव दक्षिण प्रतिष्ठितेत्यर्थः । पृच्छति । सिन्नु श्रद्धः प्रतितेिति । हृदय इति होवाच । उत्तरमिति शेषः ।। प्रतमह हृदयेन हि – हृदयेन हि यस्ला श्रद्धां जानाति करोति, अयं वेध अत्र प्रतिष्ठितं भवतीत्यर्थः। एवमेतद्याज्ञवल्क्य। पूर्ववत् ॥ २३ ॥ यत् पृच्छति किन्देषतोऽस्य प्रतीच्यां दिश्यसीति । उतरं वरुण देयम् इति । स वरुणः कस्मिन् प्रतिष्ठित इति प्रश्नः । अप्स्त्रियुतरम् । अग्निरापः प्रतिष्ठिता इति प्रश्नः । रेतससीत्युतरम् । कस्मिन्नु रेतः श्यदक्षिणायाः द्रव्यरूपदक्षिणायाध अभेदाध्यवसायादेवं स्यात् ।