पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० श्रीररामनुधमुनिविरचितभष्ययुक्ता [अ.५.ब्रा. ९. त्यघादीः किं त्रक विद्वानिति दिशी वेद सदेवाः सप्रतिg इति । यदिशो वेल्थ सदेशः सप्रतिष्ठा (१९) फिन्देवतेऽस्गां प्राच्यां दिश्यसीति। आदित्यदेयत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति । चक्षुषीति । कस्मिन्लु चक्षुः प्रतिष्ठितमिति । रूधिति । चक्षुषा हि रूपाणि पक्षति । कलिन्च रूपाणेि प्रतिष्ठितानीति । हृद्य इति होवाचहृदयेन हि सर्वान् विदुषीऽत्यादीः अयुक्तमनसि = अधिक्षिप्तवानसि किल, ‘घंटें भीताः वामनरावक्षयणं कृतवन्त' इति । ॐ ब्रह्म विद्वानिति--। कीदृशत्र विधवानिति हेतोरेवमधिक्षिपसि ब्राहुणान् । अहं तु दिशः तदधिष्ठातृदेवतe तस्मातिष्ठध इति एकप्रकारेण जाने । त्वमभ्यहमिव दिशो देवः तस्थति8थ यदि वेत्सि तर्हि, पृच्छमि, वदेत्यर्थः ॥ १९ ॥ इयुवेवा, तहि पृच्छेद्युक्तः शकल्यः पृच्छति किदेवतोऽस्यां प्राह दिश्यसीति । अस्यां प्राच्यां दिशि फिदेवत नमसि? का देवता यस्य । किन्देवसः । प्रदिगधिष्ठातृत्वेन ऊँ देवन/मुपाद इयर्थः । याज्ञवलय उत्तरम६ आदित्यदेयत इति । आदित्यो देवा यस्य सः आदित्यदेशतः । प्राच्यां दिश्च धिष्ठातृवेनादित्यमहमुषासे इत्यर्थः। शाकल्यः पृच्छति स आदित्यः करि प्रतैिष्ठित इति । उतरं चक्षुषीति । प्रतिष्ठित इत्यनुषङ्गः । पुनः घुटन कस्मिन्लु चक्षुः प्रतिष्ठितमिति । उत्तरं प्रेषिति। तत्रोपपतिमाह चक्षुषा हि रूपाणि पश्यति । हि यस्माचक्षुषा। रूपाणि पश्यति, अतश्चक्षुः स्वविषये प्रतिष्ठितमियर्थः । मृच्छति कस्मिन्लु रूपाणि प्रतिष्ठितानीति । उत्तरं द्य इति होवाच । तत्रोपपत्तिमाह हृदयेन हैि। – । हि यस्म।लोको हृदये अत्र किं ब्रह्म वेद्वानित्यर्कं कथयक्यम्, दिश इति यावल्क्यस्य ; यई शहयाद शकल्पस्येन श: प्रकारः , बहुदेन यायलयेन विशो वेदेति विशेषकथनमः प्रमित कृत्वाऽत्र तदपि शकल्पवक्यतथैव यतिमिः । अत्र अदा विनिःशयेन किमयीः , कि म दिशोऽपे संदेवाः सप्रति जनमत अत्यवरित मुरझर्भ यो भवेत् । तदा नेटैत्यय जो याचक्षत्रयः।