पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.९.} बृहदारण्यकोपनिक्ष रेत एवं पस्यायतनं हृदयं लोको मनोज्योतिः । यो वै ते पुत्रं विचा सर्वस्याम्नः परायणम्, स वै वेदिता स्पायाज्ञवल्क्य। वेद वा अङ तं पुरुषं सर्वस्यात्मनः परायणम्, यभारथ । य एवायं पुत्बमयः पुरुषः । एषः । बँदैव शाकन्य तस्थ का देवतेति । प्रजापतिरिति होवाच ॥ १७॥ शाकल्येति होवाच याज्ञवल्क्यः, खाँ स्त्रिदिमे ब्रावण अङ्गारात्र धषणभमता३ इति ॥ १८ ॥ याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुक्षश्च न मानणान रेत एव यस्यायतनम् -- स्पष्टम् । उतष्टपुरुषेषु मनोज्योति सर्वत्रऽनुगतम् आयतनानां लोकानां धर्माणाश्च भेदः ॥ | १७ ॥ शाकल्येति होवाच याज्ञवल्प! एर्ने प्रतिवादीकुपिभो याज्ञवल्क्यः ससरयेते संबोध्य तमुधा चेयर्थः । भदेवह घा त्रिदिमे बाणा अपराधक्ष यगमकता इति। स्विदिति विकें । इमे नूनं आक्षिणाः क्षयं मनतिवादे भीतापसस, अङ्गारायण - और अक्षीयते गृह्यन्ते येन पत्रेिण तारावभयणम् - तनूनं वम् अश्वत कृतः ब्रह्मणः (?) । व तु न खूयसे आमानं मय। दमनमित्यभिप्रायः ॥ १८ ॥ याज्ञवल्पति होच आइल्पः। उवाच अऔोतमाहेत्यर्थः । कि गिति । यदिदै कुशलनां–प्रभृतिषुः । कुरुरवलनां श्रामणानिमान्। --


--- -


--- अङ्गारावक्षयणमिति । यवतश्रकरिष्यमा मशदिः आरबैजाध्यायते । 'इम सिते’ इत्यस्मात् युट अवयणमाधार इयथै.पे सुचव ईव । यद् अवक्षशो विनाशः । मदशरथसंकलिगं च मङ्गणः कृतबन्त । इदश्च वरिषद भावय , साम्यश्वशथतमानीयादन कश्यमानं प्रश्नमुष्य शपः शीलयितव्य इति सयुयुजl• ननु म’इतरपम्। अभवितु शाद्रथः तथाऽन्नस्थापकसमय अन्यततमाटुं प्रचक्षते। ले अर्थते . यापयेतीस्वाधिना ।।