पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्त [अ.५.., वदैव शकन्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥ रूपाण्येव यस्यायतनं चक्षुर्नाले मनोज्योतिः। यो वै तं पुत्रं बिधा सर्वस्यात्मनः परापणम्, स वै वेदित। स्याद्याज्ञवल्क्य । वेद वा आहे तं पुरुषं सर्वस्यात्मनः परयणम्, यमाथि। य एवायमादरें पुरुषः स एः। वदैव शक्रस्य तस्य का देवतेति । असुरिति होवाच ॥ १५ ॥ आप एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै ते पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेदे या अहं तं पुरुषं सर्वस्थास्मनः परायणम्, यमास्थ। य एवायमप्सु पुरुष, म एषः। वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥ मृत्युरिति होमाचेति । भूयुनज्ञिक इत्यर्थः । आवयनाभसत्रुसंधादे छायापु, मृयुरिति वा अहमेतमुस ’ इति दर्शनादिति भावः ॥ १५ ॥ रूपाण्यैव यस्य पतन१ - पूर्वमादित्यपुरुषं रू५ चक्षुः समान्य मुकम् ; इह तु तद्विशेष इति भिदा। असुरिति धाचेति । ‘बालकिशक्षणं प्रतिश्रुकपुरुषे अमुवमृक्तम् इह तु आदर्शपुरुषे अमुवम् । तत्र आदर्शपुरु रोचिष्णुमुक्तम्; विधभेदसंभवादिति द्रष्टव्यम् । इयांस्तु विशेषः -- बालकि बा|क्षणे जम्नलिकाभवात् तयपुरुषशब्दो न ब्रसूर्यतः । इह तु सर्वात्मश्पशयण त्वादिरुपत्रलात् अहार्यतः । इति विवेकः । केचित बलकिन क्षण इवं । असत्पुरुषशब्दानामपि त्रसपर्यन्तम्बं नश्युपगच्छन्ति । उभयथाऽपि न विरोधः ॥१५ आ एव यस्यायतनप्- य एवयमप्सु पुत्रः अष्टीरक इत्यर्थः । । बरुण इति होवाचेति। वरुभनामक इयर्थः ॥ १६ ॥ 1. माध्यन्दिने तु पुनर्न रूपथीयः; ३ि तु तेजःपर्यायः । हीत्यादिपूर्वप्रश्नमरूपसादथैर्यलङ्घर्षे भूषयति पूर्वमित्यादिना। अफ्री पुरुष इतीि युक्तरनुसारान् प्रणीयस्य प्रतिस्थायर् सुज्येत ।