पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.भै.९ .} इदारण्यकोपनिषतं २६७ काम एष यस्यायतनं द्यं लोको मनोज्योतिः। यो वै % पुरुवं विद्यात् सर्वस्याञ्जनः परायणम्, स वै वेदिता स्याज्ञवल्क्य। वेद चा अहं तं पुरुभं सर्वस्यास्मनः परायणम्, यमाय। य एखायं काममथः पुरुसः, स एषः। यदैव शाकल्य तस्य का देवतेति । स्त्रिय इति होवाच ॥ ११ ॥ रूपाण्येव यस्यायतनं चञ्चलको मनोज्योनिः । यो वै तं पुरुषं विश्राद् मईंग्यात्मनः परायणम्, स वै वेदिता स्याद्यथाज्ञवल्क्य । वेद या अहं तं पुरुषं सर्वस्यात्मनः परायणम् . यमात्थ । य एगमाघादि पुरुः, स एषः ! यदैव शक्य नस्य का देनेति । सत्यमिति होवाच ॥ १२ ॥ आकाश एध यम्यायनं श्रोत्रं लोको भनोज्योतिः । यो वै तं पुत्रं विधान् सर्वान्भनः परायणम्, स वै वेदिता स्याद्यान्न भल्य। वेद वा अहं तं पुरुषं गर्धःशासनः १मायणम् , यभात्थ। य एवायं श्रोत्रः प्रातिष्ठनः पुरुसः, स ए५ । चंदें आ तप तस्य का देवतेति । दिव इतेि होश्च॥ १३ तम एत्र यस्यायतनं हृद्यं लोको मनोज्योतिः। यो वै तं पृस्सं विद्याम् सर्वस्यास्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद चा अहं तं पुरुषं सर्वस्यामनः qय ग, यमथ | य एवायं छायामयः पुरुषः, स एपः। का एव यस्या(तनम् -- कॉममय इति । कामशरीक इत्यर्थः ।। स्त्रिय इति होवाचेति । त्रासंज्ञकतया । यतय इत्यर्थः ॥ | १) ॥ पर्धे यशयतमम् -- सत्यमिति होवाचेति । ‘तद्यत् सत्य भर्भ म आदिथो य : शस्लन् मण्डले पुरुषः ' इति श्रुतेरिति भधः । १२ ॥ आकाश एव यस्यायतनम् - औत्रः प्रातिश्रत इति। प्रानि भृक प्रतिनिविशिष्ट । औौत्रः श्रीमानुभूयमानः । श्रोत्रानुभूयमानत्रख ५६ भनन: प्रतिधनिद्रा द्रष्टव्यम् । दिश इति होवाचेति । दिJरीरक, दिइनमक व उआत्र इत्यर्थः ।। १३ ।। तम एव यस्यायतनम् – आयासः छयाक्षरीफ़ इत्यर्थः । 1. स्त्रीवरोरकतधा, गगः .