पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ औरङ्गरामानुजमुनिविरचितभाप्ययुक्ता [अ.५.आ.. तं पुरुभं सर्वस्यात्मनः परयणम्, यमास्थ। य एषाएँ शारीः पुरुषः स एषः । यदैव शक्रन्थ तस्य का देवतेति । अमृतमिति होवाच ॥ १० ॥ सर्वस्यास्मनः परायणं पृथिअद्ययतनकवादिन उपायं यं यं वदसि, तमहं अनायेवेत्यर्थः । कोऽसाविलगडू य एधाथं शरीः पुरुषःस एएः ।। शरीः जीवः । तदन्तर्यामीति याक् । यद्धा, शरीर जगच्छरीरकः । तRधे जगच्छरीरकवविशिष्टः सर्वारमपरायणभूतः पुरुषशब्दसः परसामा पृथिव्याय ननकमादिना ध्यातव्य इयर्थः । एवं तस्योत्स्मुक्ता अस्मिन् विषये ज्ञेयं विशेषणान्तरं याज्ञवल्क्यः स्वयं पृच्छति वदैय शाकल्य तस्थ का देवतेति । तस्य पृथिव्यायतमचादिवेदितुः उपास्यदेक्षा का , पुनरपि 'किङ्गुणविशिष्ट किंरूपविशिष्ट । ध्यातव्या । तत् शकल्य! स्वं वदेत्यर्थः। उत्तममाह शाकल्यः अमृतमिति । अमृतमिति ’ संज्ञया अमृतगुणेन वा विशिष्ट स्यातथ्येत्यर्थः। 'स त आमऽतर्याम्यमृतः’ इति अन्तर्यामिणोऽभूतवssवेदनादिति द्रष्टव्यम् । यद् याज्ञवल्क्य आह बदैव शाकन्येति । हे आकर्य! वदैव पृच्छैव यन् प्रष्टव्यम्, तत् सर्वं पृच्छेयर्थः । तस्य का देवतेति शाकस्यप्रश्नः अमृतमिति याज्ञवल्क्योरम् । एवमुतत्रापि द्रष्टव्यम् ॥ १० ॥ 1. किंचिन्नादिविशिष्ठ धान, ग. 2. अमृतमिटिहादिविशिष्ट. ग. देवते यन्नं याज्ञवल्क्यवाक्यम् । इतिशब्दपर्यन्तमेऽस्य वाक्यमयस्य युक्तत्वात् । "वभ वर्पयपि उसी वंदेयर्थकं खसलिति स्वयं भाययोजना। शाकस्येत्यन्तमेव चाभवन्। वक्ष्यम; उपरि प्रgऽपि शINकन्य एवेति शङ्करयोजना । सा अद्वैत दर्शिता। मनोज्योतिर्हीिद द्वयत् यस्येति पदमनुषज्यते । ऐकणे तत् बहुत्रंदिवृत्तम् । स इति तळपदादिभ्यदर्भः शरीरो जीवः तसर्यामीति यावदिति । एवं परमामत्तया वयशनिव तस्य का देवतेत्यत्र तयेत्यनेन शरीपुरुषग्रहषासंभधरुवेदनृक्षपरतया व्यरूपम्, चेदितुरुपास्य देवता कटुणविशिोनेति तात्पर्यवनश्च । शङ्करे तु, शीरः पुरुषः . सप्तधराम६: मनुजकोश इत्युकम् | मतृजेति पितृजस्य अस्थिमजशुक्लपक्षेत्र : रिष। अबप्रचित् शाश्यस्य तद्वाक्थं परमपुरुषातिरिकार्थमेषे ब्रूकमिति पक्षमपि भाष्ये दर्शयिष्यति केचित्तु बालाकीति । उभयथापि ने विरोध इति तखोकनेप दूषयिष्यत एव ।