पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ श्रीरामनुजसुनिविरचितभाष्ययुक् (अ५९ तं चेमे न वित्रक्ष्यति, मूर्धा ते विपतिष्यतीति । ते सर्वेविलक्षणमौपनिषदम् उपनिषदेकसमधिगम्यं वा पृच्छामि ; ते चेन्मे न विवक्ष्यसि, तर्हि मूर्धा ते विपतिष्यतीति याज्ञवल्क्यः शकयं शशपेत्यर्थः।। त्निसञ्च पभपुमभ्यौपनिषदवं भगवता बदरायणेन , " शास्त्रयोनिच " दिति।। (१) तत्र प्राधिकरणे--अहुरादिकं सकतृकं कर्यवादित्यनुमानसिद्धरनु बादितय न वेदवाक्यं तत्र प्रमाणम् । अतो वेदान्तभ्यायप्रथ(न्यनामकमीमांस शास्त्रमनारभणीयम् । न चेधरमनुमानसिद्धमनूव वेदान्तैर्जगदुपादानादिकं बोध्यताम्; अतः शास्त्रमारभ्यतामिति वच्यम् – कर्षत्रस्योषदानभिन्नकर्जुङ्गवेन व्यासतण अभिशनिमितोपदानवमतिपदकवेदान्तवाक्यस्य धर्मिग्राहकनुमानजातीय निमितपदाभमेदमथानुमानबाधितवान् । अतो न वेदान्तव वयं प्रक्षाणि प्रमाणमिति । प्रत-उच्यते-" शास्त्रयोनिवत् । शत्रं योनिः प्रमाणं यस्य तत् शास्त्रयोनिः तत्वात् , शस्त्रैकसमधिगभ्यवाद्वेदान्तानां प्रमण्यमस्तीत्यर्थः । कार्यस्येन हेतुना। सकर्तृकत्वसाधने, तेनैव हेतुना गुणत्रयवश्यकतृकच - शरीरजन्यत्वादेरपि प्रसत्। प्रासादादिविपुलकार्यस्यानेककर्तृकरदर्शनेन क्षित्यादिकार्यस्यापि तथास्लपसाच।। ईश्वरस्य नित्यह्यभ्युपगमे तद्र हेतुभूमयोर्शनेच्छयोरीश्वरे असिद्धिप्रसनेन ज्ञानेच्छ|पयलक्षणगुणतयाश्रयेश्वरासिद्धिप्रसङ्गात् । अतः साम्नैकसमधिगम्येश्वरस्य हमोपादानत्वमतिपादकवेदान्तभगस्य नानुपपत्तिः | (२) अत एव सांस्यपक्षस्य प्रतिष्ठितर्कमूल्येन यथा आभासत्वम्, एवं कणमक्षयपदक्षपणकीद्वपक्षाणां परमायुकारणत्वपक्षपातिन शुष्कतर्कमूळवद्वदि कपरिप्रश्न्यवच नादरणीयवमिति स्मृतिपदे, “ एतेन शिष्टरिग्रह। अपि व्याख्यातः " इत्यधिकरणे निर्णनम् । शिष्टः=परिशिष्टः। ते च ते अपरिहश्च शिष्टापरिग्रहाः अवशिष्टः वैदिकमरिमद्यायाः कणभुगादिपक्षाः एतेन सांख्य प्रदूषय दुष्टत्वेन व्याख्याता । इति सूत्रार्थः । (३) तथा तर्कपादेऽपि परमाणुकरणवादो द्वेषितः । तथाहि(तत्र हेि)काणाव भस्य युक्तियुक्षाया अणीयवभस्तिःि पूर्वप्ने आते–ऽस्यते " माजीर्षकद्ध