पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.९] इवारण्यकोपनि २६३ इनमे रद्रा इति । दशमे (दशेमे ) पुरुसे प्राणा आमैदशः । ते यदाऽक्षान्छरीरान्मर्यादुत्क्रामन्ति, अथ रोदयन्ति । तद्यद्रोदयन्ति, त' हुद्रा इति ॥ ४ ॥ कतम आदित्या इति । द्वादश वै मासास्संत्रसरस्य। एत आदित्याः । यते हीदं सर्वमाददाना यन्ति । तस्मादादित्या इति ॥ ५॥ कतम इन्द्र कतमः प्रजापतिरिति । स्तनयित्रुरेवेन्द्रो यन्नः प्रज पतिरिति । अतः स्तनयित्नुरिति । अशनिरिति । कनमो यद् इति । पशन इति ॥ ६ ॥ पृच्छति इतने स्द्रा इति । एकादश रुद्रा इत्युक्तः के इत्यर्थः । उत्तरं शमे पुरुषे प्राण आत्मैकादशः । ज्ञानकर्मेन्द्रियाणि दश पुरुधानि “दशमे । दशेम इत्यर्थः-दशेमे पुरुषे इति पाठे स्पष्टोऽर्थः – एकादशी त्वरम मम इत्यर्थः । ते -- इति । ते प्राणा यदाऽस्मात् मर्याद् मणधर्मक शरीर दुपन्ति, अथ तवा प्रियमाणं पुरुषं रोदयतीति ब्रा स्यर्थः ॥ ५ ॥ पृच्छति कनम आदित्या इति । द्वादशादित्या इत्युक्तः के इयर्थः । उत्तरं द्वादश वै मासाः संवस्सरस्यैव आदित्या इति । सष्टम् । तेषामादि विमुपपादय। एते हीदं सर्वमाददना यन्ति तस्मादादित्या इति । एते हि मासा इदम् उपतिमतां जीवितं सर्वमाददानाः अपहस्तो यन्ति गच्छन्ति । तलाद्वादित्या इत्यर्थः ॥ ५॥ कतम इन्द्रः कतमः प्रजापतिरिति प्रश्नः । स्तनयितुरेवेन्द्रो यक्षः प्रजापतिरित्युतरस्। कतमः स्तनयित्रुरिति पुनः प्रश्नः । अशनिरित्युतरम् ।। अभो यज्ञ इति प्रश्नः । अत्रोत पशुव इति । यज्ञसभनलात् पशध एव यज्ञ युच्यत इत्यर्थः ॥ ६ ॥ ] • = - - - - - - - - --- - राणोक्ता। अधिgातर एष विवक्षिता इति च निग्रम् । मधुकादित्यशब्दनिर्वचन कृतमि औदपानः प्रन्तीयादित्याः , रोवयति रजः , बg निहितमेतेष्विति बसा थी। वक्षरित आसयन्ति चेति बसा इति तु श्वभ्रे भाव उक्तः भाष्यविलयनुचरात् ।।