पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ औरसरामानुबमुनिविरचितभाष्ययुतं [अ५९ स होवाच-महिमान एवैषामेते; त्रयस्त्रिंशद्देव देवा इति। कतमे ते त्रयस्त्रिंशदिति । अत्रै बसव एकादश रुद्रा बादशादित्यास्त एकत्रिंशन्; इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥ कतमे वसत्र इति । अग्निश्च पृथिवी च वायुश्चन्तरिक्षश्चाऽऽदित्यश्च। बौथा चन्द्रमाश्च नक्षत्राणि चैते वसवः । एतेषु हीद वसु सर्व हिनमिति, तस्माद्वसव इति ॥ ३ ॥ स होवाच । अत्र याज्ञिक्क्क्य उन्माद्धेत्यर्थः । तदेवह महिमान एवैषामेते; त्रयस्त्रिशत्चेव देवः | एषां क्षयत्रिंशन्नो देवानामेते ५६ धिकत्रिशताधिकत्रिसहस्रभेदाः महिमान एष गुणभूता इत्यर्थः। तथैत्र ध्यासयैः " विरोधः कर्मणी " ति सूत्रे उक्तम् । तस्मात् वर्षात्रंशदेव देव॥ इयर्थःपृच्छति । कलमे ते त्रयस्त्रिशदिति। उतरम् अर्थे वसवः -- स्पष्टम् । इन्द्रश्चैव प्रजापतिश्च वयस्त्रिशाविति । ‘त्रयस्त्रिंशतः पूरणावित्यर्थः । इन्द्रो द्वात्रिंशः । प्रजापतिस्त्रयसिँश इस्र्यर्थः ॥ २ ॥ पुनः पृच्छति कतमे बसव इति । अत्रै बसव युक्ता वसवः के इत्यर्थः । उतद् अग्निश्च पृथिवी च - एते वसवः । सष्टम् । उक्तानां शुवमुपपादयति एतेषु हीदं वसु सर्व हितमिति, तस्माद्वसव इति । यस्मादेतेषु अन्यादिषु सर्वमिदं वसुशब्दवाच्यं धनं हितं निहितम्, ते। तस्मात् वसव इयुच्यन्त इत्यर्थः । अस्मिन् प्रकरणे अनिषुधिरुयादिशब्दः तावभिमानिदेवताप। इति द्रष्टव्यम् ॥ ३ ॥ ]. षडधकेति ने. स. ग. १. एवमर्थवर्षर्ने, ख. ग. कोशयोः । 3, एवमर्थy. क. ज़ेशे । इतने बसव इति । श्रीविष्णुपरागे, ‘आभो भूयश् चोमध धर्मफेनिलोऽञ्जत । प्रत्यूषश्च प्रभासश्च वसवो नमभिः स्मृताः। हुश्च यमकश्चापराजितः ! थि शम्भुश्च कदाँ रेतषा। मृगयाधश्च शर्वथ संप्री च महामुने । एषदशैते अथवा भुबनेश्वरः, शुिध, अर्यमा चैव धाता च स पूषा तथैव च। विद्वान् सति दै । मित्रो वरुण एव च । अंशुर्भगशतितंशाः आदित्या द्वादश स्तः' ही सुझदेयनिर्देश यथा स्यते । अथापि नामभेचेऽधर्मेयमिति का, अनभिमन्यमानस्तु मुखेन त्रिषु ’