पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्रीरामनुज्ठनिविरचितभाष्युत [अ५..९. इमे षडिति । अग्निश्च पृथिवी च वायुश्चन्तरिक्षश्चदित्यश्च चौध । एते षट् । एते हीदं सर्वं षडिति ॥ ७ ॥ अतमे ते लयो देवा इति । इम एव त्रयो लोकाः । एषु हीमे सर्वे देवा इति । कतभौ तौ द्वौ देबाविति। अजचैव प्राणथेति । कतमो ऽध्यर्ध इति । योऽयं पघल इति ॥ ८ ॥ तदाहुर्यदयमेक एवेब' पवते अथ कथमप्यर्थ इति । यदस्मिनिद सर्वमध्यात् तेनध्यर्ध इति । 1 बैब. श. कतमे षडिति प्रश्नः । षडियुका देवाः के इयर्थः । एवमः ऽपि ।। उत्तरम् - अनिथ पृथिषी च वायुश्चन्तरिक्षयादित्यश्च बौध। एते षडेते हीदं सर्वं षडिति । उक्तमिदं सर्वम् एते षट् । एते अम्पादयः । अत एव एते षऊियर्थः ॥ ७ ॥ तमे ते वयो देवा इति प्रश्नः । उतम् इम एव त्रयों लोकाः-- देवा इति । सर्वदेवाश्रयत्वात् तय एष लोका देवा इयर्थः । प्रश्न: कतम जो देवाविति । उत्तम् अत्रञ्चैव प्राणश्चेति। कतमेऽध्यर्ध इति। है। प्रश्न उतरं योऽयं पवत इति । वायुरेवेत्यर्थः । ८ । तदाहुर्यदयमेक एव – अथ कथमप्यर्थ इति । यत् यसादयं ब्युरेक एव पवते, तत् कथमिवध्यर्थ इति शङ्कायामेश्शुनमाहुरित्यर्थः । तदेव तरमाह यदसिमिदं सर्वमश्याओंचेनाध्यर्ध इति । अध्यक्षीत् । 'मधु वृद्धे ५ अधिकधिं असि वा त्रिदं जगत् आसम्, तेनाथं वायुरथवं ईयुज्यते अथानन् तेनध्यर्ध इति। संख्याप्रकरणानुरोध अभषधं ईयस्य अर्धाविछ एक इत्येमार्थ इति एतदनुगुणमुपपादनं हि कार्यम् । तत् कथमभ्यधनदिति उपपानमिति चेत् न; अस्तुत एक एव वायुः । अथ जगतः तकृत उपकरः ततः प्रतीक्षितादुपकरङ्ग, अर्धशुषर्मार्थक एष लेते इति एयैवाध्यर्धपतञ्जर्यरत्कपर्यनभिसाश्वधान् | तदाहुरियम गोवन्नीसर्षपिक्षया, चेकमर्थं चोदनपूर्वकं यिऽहुरिलयं युफ ईस्यापेन एवमुतः बाहुर्विति व्याख्यातम् ।