पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.५.८] इदारण्यकोपनिषत् २५७ सा । होम।च- अलिण भगवन्तस्तदेव बहुमन्येऽषं यदसामभस्कारेण पुष्येभ। न वै जातु युष्माकमिमं कश्चित् अज्ञो जेतेति । ततो है वाचव्युषमि ॥ ११ ॥ इति पञ्चमाध्याये अष्टमं प्रेक्षम् । एवं यज्ञक्षयेन प्रयुक्त /चक्रुती तदुक्तमभ्युपगम्य ब्राह्मणान् दृष्ट आहे. यह सा होवाच । उक्तमेवाह अक्ष्णा भगवन्तस्तदेव बहुमन्येध्यै यदक्षभमस्कारेण सुच्येयम् । हे भगवन्तो ब्रह्मणः यूयं तदेव बहुयेध्यम् । ॐ तत् ! यदसत् याज्ञवल्क्य नमस्कारेण सुवेषं नमस्कारं कृवा मुच्ध गिति यद् – मुक्त भवतेति यदित्यर्थः – तदेव बहुयेयमित्ययःन कद चिदप्यस्य याज्ञवल्क्यस्य पराजयः शङ्कनीयः 1 अतो नमस्रं कृत्वऽस्सान्मुक्तः भवतेत्यर्थः । मन्येवं मुच्येयमिति लिङ्मध्यमहुवचनम् । । वै बातु युष्माकमिमं कश्चिद् दोषं जेतेति । युष्माकं मध्ये इमे याज्ञवल्क्थं कञ्चिदपि अनोर्थ बलवदं प्रति जेन नैवास्तीत्यर्थः। ततो हैं वाचवी उपरराम । एवं (११) त्रासान् प्रति उकवा तूष्णीं बभूवेत्यर्थः । (4) दब व्रणं समन्वयाध्याये तृतीयपादे चिन्तितम्--' एतद्वै तदश्रं गर्ग ।क्षण अभिवदन्ती ' त्यस अक्षशब्दिी प्रधानमेव । ‘अक्षरात् परतः परः। यदक्षरशब्दस्य प्रधाने प्रयोगात् ; ‘' अस्थूल मित्यादिनिषेधानाञ्च स्थूलादि प्रसमिति अचेतने सामनस्य ; ‘कसिन्नु खल्व"काश ओत प्रोतश्चे' त्य कशधास्वेन प्रश्नथ आकाशपदानतया तदाधारभूतमशनविषयौचित्याचेयेवं प्रते उच्यते - " अक्षरमथन्तधृतेः" । अक्षरं परं त्रप्त। अवन्तिभृतेः । अग्ध । स्य अकिशथ अतः = परभूते प्रधान ; तद्धावादित्यर्थः। अयं भावः सिन्नु खरकाश ओढध प्रोतश्चे' त्यन्नऽऽकाशो न वायुभूतिभूतकश । अपि व्याकृतकशः । यदत्र गर्गि दिवो यक्षदृथिव्याः यदन्तरा पृथिवी मे यतश्च भवच भविष्यच्चेत्याचक्षते आकाश एव तदोत प्रोतश्चे' ति कलत्रय तं विकरामरतयोच्यमानवस सकाशे असंभवेनायाज़ाकश एवं संभवत्। जयाशधारतया निर्दिश्यमानमक्षरं अमेव बझ भवितुमर्हति।