पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदित्वाऽस्मोकात् नैतेि, स ब्राह्मणः ॥ ९ ॥ तद्वा एतदक्षरंगायैदृष्ट ट्रक्षुश्रेवमतं मन्त्रविज्ञातं विज्ञात्।नान्य दतीऽस्ति द्रष्ठ नान्यदतोस्ति श्रोत नान्यदतोऽस्ति मन् नान्यदतोऽस्ति विज्ञातृ। एतस्मिन्नु खल्वक्षरे गाग्र्याकाश ओतश्च श्रोतवेति ॥ १० ॥ बाबन्। यो वा एतदक्षरं गागि विदित्वाऽाछोकात् प्रैति ब्रह्मज्ञानवान् क्रियते, सः ब्राह्मणः ब्रह्मवित् ब्रह्मणोऽनुभविता । मुक्त इति यावत् । तथा च भगकता भाष्यकृता, यो वा एतदक्षरै गार्गीत्येतत् व्याकुर्वता, “यदज्ञाना संसारप्राप्तिः, यज्ज्ञानाचामृतत्वप्राप्तिः, तदक्षरं परं ब्रखे ! ति भाषितम्।। ९ ।। तद्वा एतदक्षरं गाग्र्यदृष्ट-विज्ञातृ। अयोगिरिदृश्यं सत् द्रष्ट रूपादि साक्षात्कर्तृ । एवमश्रुतममतमविज्ञातमित्यत्राप्ययोगिभिरिति योज्यम् । योगि विषये, 'द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यसितव्य' इत्युक्तः । श्रोतृ शब्दसाक्षा त्कर्तृ । मन्तु मन्तव्यसाक्षाकर्तृ । विज्ञातृ अध्यबसेयसाक्षाकर्तृ। नान्यदतोऽतःि द्रष्ट - विज्ञात् । अत्रापि अन्तर्यामिब्राझणव्याख्यानोक्तरीत्या अन्यशब्दस्य तत्सदृशपरत्वमेव । यथ, 'चोळ एव भूपतिः, नान्यः' इत्युक्तः तत्सदृशभूपििनषेध परवम्, एवमिहाप्यदृष्टत्वादिविशेक्तिनिरुपाधिक्द्रष्टवाश्रयस्य परमात्मनः साशं विमपि नास्तीयेवार्थः । यद्वा यथा एतदक्षरमन्यैरदृष्ट सत् स्कयतिरिक्तसमतद्र स्वव्यतिरिक्तसमताधारभूतञ्च, एवमनेनाक्षरेण अदृष्टम् एतस्याक्षरस्याधारभूतमेतस्य द्रष्ट नास्तीत्यर्थः । पूर्वव्याख्यायां समनिषेधः; अस्यां व्याख्यायामधिकनिषेध फलति । न च, 'नेह नानऽस्ती ! तिवत् 'नान्यदतोऽस्ती' त्यादिवाक्थस्यापि अब्रह्मात्मकवस्तुनिषेधपरत्वोपपतौ समाभ्यधिकनिपेधपरतया व्याख्यानं विमर्थमिि बाच्यम् - तद्वदत्रैक्यविधिशेषबभावेन समाभ्यधिकनिषेधपरक्यैव युक्तत्वात् । उपसंहरति एतस्मिन्नु खल्वक्षरे गाग्र्याकाश ओतश्च श्रोतश्चेति। सष्ठोऽर्थः। इतिशब्दः प्रतिवचनसमाप्तौ ॥ १० ॥ अदृष्टं द्रष्टित्यादिना च उद्दालकं प्रति अदृष्टो द्रष्टल्याद्युक्तस्मारणम्। अनेन समाभ्यधिकरत त्वोधनेन मुक्षुपास्यतयोक्तस्यास्थ मुरुप्रप्श्वगपीति सूचितं भवति। अस्य अन्तर्यामिवेदस्य फलं सर्ववित्ममिति च कन्धशक्यानूक्यागौतमेन ज्ञापितमेव । इयमेवाक्षरविद्या मुण्डके