पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.प्रा.८.] इदारण्यकोपनिषद् २५५ एतस्य वा अक्षरस्य प्रशासने गार्गेि ददतो मनुष्याः प्रसँसन्ति, यजमानं देवा दट्ठीं पितरोऽन्चायलाः ॥ ८ ॥ यो वा एतदक्षरं गार्थविदित्वाऽभिछेके जुहोति यजते तपस्तपते बहूनि वर्षसहस्राणि, अन्तद्वद्देवास्य तद्भवति । यो वा एतदक्षरं गाग्र्यं विदित्वाऽस्माल्लोकात् प्रैति, स कुंपणः। अथ य एतदक्षरं गार्ग एतस्य -- प्रशासने ददतो - अन्धायला । एतस्यैवाक्षरस्य प्रशा सने निमिते ददतः – प्रशासनरूपया तदक्षप्र दानं कुर्वत इत्यर्थः आशाकैर्यसुखघा वानं कुर्वतो जनान् अन्वायत्ताः अनुशासतः मनुष्याः प्री सतीत्यर्थः। प्रशासन इत्येतत् यजमानं देवा इत्यत्र, दर्वी पितर इत्यत्रापि संबद्घते । अन्वायत्ता इति पदं देवम्नुध्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्तीत्यनेनान्वयः । तथाच परमामाज्ञया थागं कुर्वाणमन्वायत्तास्सन्तो देवः प्रप्तन्त । परममाज्ञया प्रद्युम्न वव हेममवायनासः पितरः प्रशंसन्तीत्यर्थः । एवमेव व्याख्यातं व्यासाँडैः ॥ ८ ॥ यो वा एतदक्षरं गायेविटिला –भवति । उक्ताक्षरपरब्रह्मज्ञानमरेिषा नियमणं होमयज्ञबहुकालसध्यतपदिकं सर्वमष्यस्य कर्तुः अन्तावदेव नश्वर साधनं भवतीत्यर्थः । यो - स कुषणः । तत्रागमनतरेण लेखदस्रलोकान्तरं लम्सापि शोच्यत भवतीत्यर्थः। कृष्णः शोच्यः । तदज्ञानात् संसारो भवतीति नैश्च स्यन्त इत्यदिना । अत्राबेसनप्रवृतिः ; उपगी चेतनत्तः तत्र ददतो मनुष्या कि क़िअत्तिः; यजमानं दुर्थमिति वैदिकात्तिः | ननु त इयत्र अन्षयसा अं पइं माऽकृष्यताम् यजमाने दबाँनियनयोभ अन्वयश यनेन शान्ताकाशस्थान प्रशंसन्तीयषोऽपि मा भूवियत्र एवमेव व्याख्यातमितेि। अन्यायिता इति शमगमदप्रतीक्षा दिनैः खंभुतप्रशंसन्तिपवान्वयेनैष यथापई थखमानं वेत्रयादेः ण कदक्षतया अन्ते युतं अन्वयता इति पवमविशेषा सर्वत्रान्वेति भावः एवमत्र प्रदान ईयस्य प्रशंसन्तीयत्र नान्वयः, किन्तु ददतं इयादौ; ‘याद लोमादिकं यह प्रवर्तत’ इति भाष्योऽसाविति । एवमेवेयानि विस । अदहाने अंसारः, यशने च मोक्षः, तदिदं प्रमेयमियाझ योवा एतदिति । स कुण {ी। ये दि लाकौयं भोग्यं स्खथमभुकस सैधचे ४ङ्गोपजीवननिर्वर्तितदायकः, स तृपणः । संपन्नासपरमस्ममो गझला सर्गादौ प्रभेत्सोऽपि ईश एवेति ।