पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ और रामानुषमुनिविरचितभाष्ययुला [अ..गा.८. ननु जीवस्याप्यचेतनाधास्वसंभवा जीव एवाक्षशब्दितः किं ? स्यादित्य क्षेत्रम् , “ सा च प्रशासन एं। सा च अम्बरान्मधृतिः, 'एतमथ वा ऑक्षस्य प्रशासने गार्गि सूर्याचन्द्रगसै विद्युत तिष्ठतः' इत्यादिना प्रशासनाधीनाऽन्न भूयते । अकृष्टं शासनं प्रशासनम् । शासनस्य प्रकर्षश्च असंकुचितसर्वविषयत्वम् । ततधा संकुचितचिदचिच्छसनं परमामधर्मः । “ अन्यभवव्यावृत्तेश्च । तद्वा एतदक्षरं गर्यदृष्टं द्रष्ट्र ' इत्यादिना उपदिश्यमानैः इतराइवे सति सर्वद्रधृत्वादिरूपैर्धर्म : 'परमामान्यमकृतिजीव भाक्ष्यावृतैश्च परमामैवेति सितम् । (२) तथा गुणोपसंहारपादे—एतद्वै तदक्षरं गार्ग आक्षण अभिवदन्य स्थूलमनप्यद्दवमित्यादिनिर्दिlअक्षरसंवन्धिनः अस्थ्नदयः प्रपच्छमयनीक तारूपाः सर्वकर्मन्वसर्वमनदिह सर्वासु विद्यासु नोपसंहर्तव्याः । उपसंहरे प्रमाणाभावात् । ननु स्वरूपनिरूपकाणां सत्यत्वज्ञानवादिधर्माणां सर्वपरविधोप संहारस्य, “ आनन्दादयः प्रधानस्य" इत्यधिकरणसिद्धवान् तद्वदेवास्थूलनादिकं किं न स्यादिति चेन्न--सत्यत्वादिकमतरेण जस्स्क्रुश्यैव प्रचेतुमशत्रयतया सणवादेः सविद्योपसंहारेऽपि अशुद्धलादीनामभाळपणाम्, लक्रधरूपे अचित् किञ्चित् तादृगेव निषिध्यते । इति न्यायेन जलपतीत्यनन्तरभाविप्रतीतिकानां प्रतीपमीयुपयोगित्वाभावेन सर्वपरविद्योपसंहारे प्रमाणाभावादिति प्राप्ते -- उच्यते -- " अक्षरषियां त्ववरोधः सामान्यकाद्धश्यानौषसदस् तदुक्तम् । अक्षरब्रह्मसंबन्धिनीनामस्थूलवादिधियां सर्वाङ् परविद्यास्ववरोधः = संग्रहणं कर्तव्यम् । कुतः ? सामाङ्कद्भावाभ्याम् । सवैर्युपासनेषु उपास्यस्याक्षरब्रस्रणः समानतात, अधुक्ष्मादीनां प्रश्नप्रतियता बन्तभवधेयर्थः । यथा सत्यवादिकमतरेण अभवत्रं प्रतिपतुशक्यम्, उषा अस्थूलवदिकमतरेण जीवेश्यावृतं जप्तत्ररूपं सयज्ञानादिवाक्यैर्ने प्रतिष्ठं शक्यम् । सत्यादेः प्रयगमसःधारणत्वेन प्रत्यगामश्यधृतवाभवत् । स्थूल 1. धरममन: प्रकृति क, ठः । भयदं न ग. हे।