पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज,५.८.] R (५पनि २५१ न्तरा वावापृथिवी इमे यद् भूतश्च संवष भविष्यचेत्याचक्षते, कस्मिंस्त तथा प्रोतदेति ।। ३ ॥ स होवाय पद्यं गार्गि दिवो यदर्वा (च) पृथिव्या षदन्तरा आधुथि मे यद् भूतश्च भवच भविष्यचेत्याचक्षते, आकाशे तदोतंश्च प्रोतश्चेति ॥ ४ ॥ स होवाच नमस्तेऽस्तु याज्ञवल्क्य, यो म एतं व्यवोचः। अपर स्लै धापस्येति । स होवच पृच्छ गार्गानि ॥ ५ ॥ स पक्ष में 'तुजातम्, पञ्च पृथिव्याः पृभिपयोधखन थदतुजातम्, 'अनयोर्धावापृथिव्योरन्तराळबार्सीि थत् , ये चेमे द्यावापृथिश्चौ, कात्रयपरिच्छित्रज्ञ यद्वस्तुजातम् [ व्यवहारविषयं ( यः ?), एतत् सर्वं कुत्र वा, दीर्षतिर्यक्ततुष्ब्यि ए, ओतं प्रोतश्च, तत् ब्रूहीति अर्थः 'पदवी पृथिव्याः ’ इति पाठेऽथ यमेवार्थः॥ ३ स होवाच। यज्ञवल्क्योऽत्रोत्तरमाह वक्ष्यमाणम् । यदूचे -- आकाशे ततश्च प्रेतश्चेति । हे गार्गि! यद्ब्र्युमिवादि ववुक्तं सर्वमाकाशे ओतव प्रोतचेत्यर्थः । आकाशशब्देन चात्र न वायुमदम्बरं घृते । तस्य सर्वत्रिका राश्रयत्वाभावात् । किन्लब्यताकाशः । एतच, ‘ अक्षरमम्बरान्तधृते:" इत्यत्र सितम् । शिष्टं पूर्ववत् । ५ ॥ सा होवच । अथ गार्युवाच । किमिति । नमस्ते – व्यवोचः। हे याज्ञवल्य ! भवं मे एतं प्रश्न विविच्योक्तवानसि, तस्मै ते नमोऽस्तु । इति तदुज्जुसरमयाझ अपरस्मै द्वितीयप्रज्ञाय धावपख चिरं सावधानं कुर्वित्यर्थः । स शेलाच पृच्छ गगीति । सः याज्ञवलपः, हे गार्गेि! पृच्छे त्यनुमेने इर्थः ॥ ५ ॥ 1. लोकशाही छ, गः १६. अनयोरि ल्यादिस्थाने, ‘कविभ्यन्तरस्कतैि फलहरू परिच्छिनचे 'बेतालवे . ग, ओोक्षयेः । उपरिमुक्तिभाठे मूले सेि इस्साहैषधीय, विधूधिवसंग्रहथ न ये इमे इति स्थाप्यताम् । अस्य कृत्नस्त्र पश्य दैन्य गीरिवाननिर्देशनैर्भस्थ औमाध्योऽणभाव, पद्म भूतशैयाधिज्मेष शुक्षयम्। गमिशाबिग जंगल भाषाणभाभमिते ज्ञेयम् । । ।।