पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ औरामानुबशुनिविरनितभाष्ययुक्ता [म.६.. पक्षिन् पञ्च पञ्चबना आकाशभ प्रतिष्ठितः। तमेवप्रय आमनं विद्वान् अश्नमुतोऽसृतम् ॥ १७ ॥ ‘देव। एवं ज्योतिरुपसते इति च, देव ज्योतिरेवोपासते इति वा बाषयभी स्यात् । तत्र न प्रषपः को भते ; मनुष्याणामननिषसात् । तसा ज्योतिरेवोपासत इत्यर्थः ’ इति ॥ १६ ॥ यस्मिन् -- प्रतिष्ठितः । पञ्चबानसंज्ञाः पश, आलम का मति ति इत्यर्थः । अत्र काशब्दो तन्तस्याप्युपलक्षकः । पूर्वम् , 'ज्योतिषां ज्योति ' रिति षड्यन्तज्योतिश्शब्दस्यार्थनिर्णायकसापेक्षषर , अत पञ्च जनशब्दस्याप्यर्थनिर्णायकम्सापेक्षवाच, पचनसंख्याव्ययोग्यानि ज्योतयनिद्र यष्येवेत्यथसीन्ते । उक्तञ्च व्यासयैः – ‘भूयैन पकसंख्यया । विशेषितवान् । पक्षसस्यज्योतिरतप्रसिद्भाचाच परिशेषेणेन्द्रियवगम ' इति । वमेवभन्य आत्मानं विद्वान् ब्राह्मभृतोऽमृतं । तादृशभभानिर् अमूर्त अस्पेर्के विद्वान् अन्यः पूर्वमन्ने उपस झवेनोक्तदेवेभ्योऽथ गछध्योऽपघ्नो भीत्यर्थः ॥१७॥ - पश्च पजना इति । एना इयत्र प्रतिष्ठिता इति विपरिणमयापः । अत्र , गन्धर्ष. पितरो देवा असुरा रक्षांसि पथनउद्धः । निषादपक्षमा च वरो अष: पदजमा इति च । सोऽयं निरुद्धे संविधा असिँखोर्थःपरं श्रो वर्णाः संसः । जारिनेति पञ्च में । (५प्रम) स्युः; 'युः पुमांभ: १ध बना. ' इति परिषदल तुष्ये इन शरीरले तु पञ्चपञ्चाङना इति ङांख्यसंम अधष्ठितिरमणं ५*ीय मिश्रण. मृत(मन्त्रानुसार सदुक्ति संप्रोपसंसदि'ई। । र योशिमिति पूर्वमन्त्री, अत्र पचेति २ ने "नक्षत्रबनविणुकमिडपण प्रदान तत्र सुरों में भी बनती म। मिजो भाति तश्यमः' ज्योतिष प्र । आं पुनरे मैश्वर्शनं स्नेशुकिर्ति चेत् –एसवनिराः पञ्चशितितपरतया पद्धः प्राप्त । मथतम् । अनेन विनिगमनविरहे स्वमभ्यः श्रीडित है वायात् पश्चकितही गए; ईनिभमर्षशत्र तषेिति पुः पथः। अन्यार्षलबारे पुतगतीर्थः