पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ श्रीखशमनुजनिविरचितमष्ययुक्का । - [अ.५.A.८. [' तौ घेन्मे न विवक्षिष्यति, मृधेऽस्य वियतिष्यतीति पृच्छ गार्गीति।१ | साहोचअहं वै' याज्ञवल्क्य यथा काश्यो वा वैदेहे वेणुव्र उज्जयं धतुरधिज्यं कृत्वा द्वौ बाणवन्तौ सप्तातिव्याघिनैौ हस्ते कृत्वोपतिष्ठदेवमे यई वा द्वाभ्यां प्रक्षार्थ पोइयाम् । तौ मे ब्रूहीति । पृच्छ गार्गाति ॥२॥ सा होवाच यद्र्व याज्ञवल्क्ष्य दिवो पदबघ) क् पृथिव्या यद 1. इदं मुन्नमेतद्भाष्य कः कोऽधिकम्। माध्यन्दिने तु एतसष्ठ निर्भवः। परन्तु विपति इति परं तत्र । तदेव तत्र युतम् , 'फ्यधो, (५--२३) इयासुरान् । 2. आई वै लाश। द्वे प्रश्नौ प्रक्ष्यामीति प्रथमवाक्यता तत्र दर्धिता। वह आये त्व इति ने उपवस्थामयन्तमेकं वक्ष्यम् । परन्तु अहमिति पुनर्वचनमि यथैमि। अषाथि व्यवहितस्याहम्पदम सार्थ तदिति तमपम् । [त चेन्मे न विवक्षिष्यति मूर्धाऽस्य त्रिपतिष्यतीति । मे मम ते प्रश्न अयं यज्ञवल्क्यो ने प्रतिवक्ष्यति यदि, तर्हि माम्, ‘मा ते मृषा व्यपप्त' दिय मॅन्यायेनाक्षवादिनीमिव पूर्व शप्तवतोऽस्य याज्ञवल्पस्यन्नसिष्ठस्य मूर्धा विपतिष्यति प्रतिष्ठाग्रहणदिति अस्मिन्नर्थे ब्राह्मणा अनुगृहन्वित्यर्थः ।] एवमुक् आपगाः आहायानुमतिंमदुः । पृच्छ मार्गात स्पष्टोऽर्थः ॥ १ ॥ सा च । तदेव याज्ञवल्क्यं प्रति जागरूणानुमतथा वाचल्योक्तमाह अई वै याज्ञवल्क्य--बृहीति । हे याज्ञवहस्य! अहम्, वै प्रसिद्धं यथा तथा आशीदेशभवः विदेहदेशभवो वा उग्रर्णवः शूरवंश्यः यथा उज्ज्यम् उत्सृष्टी धनुः पुनरपि सञ्जयं वा नैं बाणधन्तौ – बाणशब्देन शराने यो वंशसणः सोऽभिधीयते । तद्वन्तौ – सपनातिव्याधिनौ सपदायतव्यधनशीले च शरौ इस्ते गृहीम उपोसिष्ठेत् सपद्मसमयं गच्छति, एवमेवाहं () द्वाभ्यां प्रक्षाभ्यां समुपसिlऽसि -- उपोदथाम् । साधार्तुङ् । ‘गातिस्लावुपा भूभ्यः ’ इति सिचो झ्झ - तौ मे अभी बूझीयर्थः । एवभुत आह मान वल्क्यः पृच्छ गार्गीति । स्पष्टंऽर्थः ॥ २ ॥ सा होवच । सा गर्ने प्रच्छ। तदेह यचे याज्ञवल्प दिवो पर्वोक् पृथिव्याः – प्रोतश्चेति । हे यज्ञक्रय! दिवो यदुत्रं युधै