पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४.५.८.} इदारण्यकोपनिषत २९९ ५-८. अथ ३ वाचक्रव्युवाच-गालणा भगवन्तो इन्तासमिमं हौ प्रश्न प्रक्ष्यामि। तौ चेन्मे वक्ष्यति, न वै जातु युष्माकमिमं कश्चित् त्रबोधं जेतेति । (५) तथा प्रामपादे - जीवस्य यत् स्वभोगसाधनशरीरावाधिष्ठवम्, ने तत् यभामायत्तमिति पूर्वप उच्यते ५ ज्योतिराद्यधिष्ठानं तु तदमननात् प्रण अता शब्दात् ” । प्राणः जीवेन सह ज्योतिरादीनाम् अभयादिदेवतानां यत् प्रणविषयमधिष्ठानम् = जीवेन अम्यादिदेवताभिश्च क्रियमाणं प्राणकर्मकाधिष्ठानं यत्, तत् तदाभननात् = तस्य परममन आमननात् संकल्पादेव भवति ; ' योऽश तिष्ठनमेरन्तरो यमग्निर्न वेद यस्याभिः शरीरं योऽप्तिमन्तरो यमयति', 'य आत्मनि तिष्ठन् ' इत्यादिशब्दात् । "तस्य च निवात् । सर्वेषां परमामनाऽधािडलस्य याकस्वरूपभावित्वाचेति स्थितम् । प्रकृतमनुसरमः ॥ (५-७.) अथ है चक्रुध्युवाच । । अन्तर्यामित्राणे प्रसिद्धे बसबिद अद स्ले याज्ञवल्क्येन पशजिते, सर्वेषां ब्राह्मणानामेवमेव पराजयो भविष्यतीति मम्य भाभा गर्यो, ‘भातिगॉक्षीर्मा ते मूर्धा व्यपसव् ’ इति यज्ञविवयस्य सतोधोलचा भीत्या पूर्वमुपताऽपि ब्रवणानुज्ञां प्राप्य पुनः प्रय्त्रमा अनुज्ञादनाय अक्षणानुव चेत्यर्थः । श्रवणा भगवन्तो ऽन्ताही -- अशेषं जेतेति । हन्त ! हे भगवन्तो बायणः ! इमे याज्ञवल्क्यमहं प्रश्नद्वयं प्रक्ष्यामि । तस्य चेदुतरं मे भक्षद्वयस्य या:वस्त्रयो वक्ष्यति, तदेमं यज्ञवल्क्यं युष्माकं मध्ये ब्रह्मोघं प्रधदं भाति जेता केऽपि जातु नास्तीत्यर्थः । अघोघम् । 'ववस्वपि ध्यप् चे' ति क्यप् । अति9ननुपसंहारे मूर्धपतः स्यादितिं गार्गी भसितव्रता। याज्ञवल्क्येन उठूलके अस्म ओं नूतरणे मूर्धगतस्ते भविष्यतीति पश्चाद् भसितबतेि परजिते गार्गी , सकृदुपरतापः पुनः प्रश्न गुयोऽनुमतो भवेअत्रेति शक्या जाणानुमतिमपेक्षमाण, अनुसरणे मूर्धपातः स्यादिति संथे शमनपूर्वकं प्राकृतातिप्रश्नरीतिं परियज्य यथाक्रमं पुनः अधुमारभतं यह ध ३ पाचवीति । यदूर्धमिस्यादिना भूतमरिष्यत्सर्वथाष्टिश्चमश्रिर्थगतप्रहणेन तदाधात्रश्नः चंतेदतुर्मुखश्रीमन्नावाप्रश्नापेक्षया विलक्षण इति नायमतिप्रभः। प्रसिते इति । उ कप प्रभिद्धिः पूर्वाञ्जगारभसे वर्जिता । 3A