पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.७.} बृहदारण्यकोपनिषत २९७ यन्यतरनियमः स्यात् । तृतीयषले सर्वदा उपलब्ध्यनुपलब्धी स्याताम् । तत थोपलम्भनुपलभं पर्यायेण दृश्यमानौ नोपपदीयताम् । अणोज्ञानस्वरूपस्यैवामनः इन्द्रियसंप्रयोगादिकारणमहिम्न। कदाचिकी धर्मभूतज्ञानाभिव्यक्तिरिति सिद्धान्तपनं तु मानुषमधिरिति जितम् । (३) तथा तत्रैव पादे – कर्ता शास्त्रार्थवत्वा "दिति प्रतिपादितं जीवानां न परमामयत । तथात्वे हि प्रवृत्तिनिवृत्योः सालभञ्जिकत् अस्कने अयं निजपदः विधिनिषेधाज्ञयोरानर्थक्यं स्यादिति पूर्वपक्षे प्रश्ते - उच्यते। "परातु संस्क्रुतेः । तुशब्दः पकं व्यावर्तयति । तच्च ऊर्जुवं ५शत्-पणमात्मा'- अंतमित्यर्थः । य आननमन्तरो यमथती ' ति तकनृत्य पशयतत्वश्रवणात् । श्वेवं विधिनिषेघशास्त्रानर्थक्यम् । तत्राह "तप्रयत्नपेक्षस्तु विवृतमति पिद्धवैयर्थादिभ्यः"। परमात्मा जीकृतं पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवंभति विधिप्रतिषेघावैयश्नुआइकयादिकं सिद्धयति । स भगवान् पुलोमाः अवाप्तसमस्तकामः सर्वज्ञः सर्वेश्वरः सयसंकल्यः स्वमहस्यानुगुणलीबमवृतः 'एतानि कर्माणि समीचीनानि, एतन्यसमीचीननी ' ति कर्मवैविध्यं 'संविधाय, ततु दानोचितदेहेन्द्रयादिकं तन्नियमनशक्तिश्च सर्वेषु क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्वशासन अवधि शास्त्रश्च प्रदी, अन्तरामितयाऽनुप्रविश्य अनुभन्सया च नियच्छं तिष्ठति । ते च क्षेत्रज्ञाः तदहितशक्तयः तपदिषु रणक्ळेगादिकः तदभागः स्वयमेव स्वेच्छानुगुण्येन पुष्पपुष्यरूपे कर्मणी आदते । ततश्च पुण्यफापकर्म कारिणं ध्रशासनानुवर्तिनं शव धर्मार्थकममक्षेत्रेर्वशति(ते)। शासनातिवर्तिना तद्विपर्ययेण योजयति । अतः स्वाध्यक्ष्याञ्चदिवैकरथचोद्यस्य नामानः । दया हि नाम वार्थनिरपेक्ष परदुःखास हेण्णुना । सा त्रशासनातिभृतेयवसायिन्यपि। वर्तमान न गुणयावकसते । प्रयुक्त अधुस्वमेवs5=1 तनिंग्रह एवं तत्र गुणः। अन्यथा शत्रुनिग्रहादीनामगुणस्मसङ्गन् । स्वशासनातिवृत्रियवक्षायनिवृत्रिमात्रेण अनाद्यनन्तकल्मषचितदुर्विषहनन्तापरधानली करेिण निरतिशयसुखसंवृद्धये स्वयमेव प्रयतते । यथोक्तम् । 1, पराय, फ 2, संई विधाय, क.