पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ औरङ्गरामानुजमुनिविरचितभाष्ययुक्का - [अ.५गा.. वस्थियभ्युपागमत्। अथ स्वमतंभ परिहारमाह “ गुणाद्वाऽऽलोक"। वाशब्दो मतान्तरव्यक्षेत्यर्थः । लोके यथा एकदेशसानामपि मणिद्युमणिपभूतीनां प्रभा व्यापिनी, एवमेकदेशस्थितस्यापि जीवन प्रभास्थानीयधर्मभूतज्ञानध्याप्य सर्ष णसुखदुःसाधनुभवसंभवाननुपपतिः । नवारमव्यतिरिक्तं ज्ञानं नास्तीत्यत्राह " व्यतिरेको गन्धवत् तथा च दर्श यति ” । यथा गन्धस्य पृथिवीम्यतिरेकः प्रेयक्षसिद्धःतथा, अहं जानामीति ज्ञानस्यान्मध्यतिरेकः प्रयक्षसिद्धः । ‘जानास्येवायं पुरुषः ' इति श्रुतिध तथा दर्शयति । " पृथगुपदेशत् । विज्ञानात्मनोः, पृथक्त्य = ‘न हि विज्ञानु विंशतेर्वपरिलोपो विधते ’ इति तद्वाचकशब्दैरेव ' पृथकृय, उपदेशदर्शनादा धर्मभूतं ज्ञानमस्येव । ननु ज्ञानस्यास्मापेक्षया पृथक्त्वे , ' विज्ञाने तिष्ठन् ' इत्या दिभृतीनां क गतिरियत्राह “ तद्गुणसारवत्तु तद्रुपदेशः मज्ञवत् । तुशब्द धोधं व्यावर्तयति । जीवे विज्ञानगुणस्यैव प्रारभूतगुणच विज्ञानमिति जीर्घ व्यपदिश्यते । यथा प्राज्ञस्य परमात्मनः आनन्दगुणसारंवत्, 'यदेष आकाश आनन्द न स्थात् ' इत्यानन्दशब्देन व्यपदेशः। ॐ यावदात्मभाविस्चच्च ने दोष तद्दर्शनात् / । यथा गोलादीनां यावद्वयक्तिभावाद्द्वचिभिर्गवादिशब्दै व्यक्तिनिर्देश इयते, एवमेव ज्ञानरूपधर्मस्य यावदमभावित्रत्वात् तद्वाचिन'ज्ञानशब्देन अर्मिणो ब्यपदेशो न दोषायेत्यर्थः । अत्र चकरात्, ज्ञानवत् आमनोऽपि ध्रप्रकः शरमेन, शनमिति व्यपदेशो न दोषयेति समुचिनोति । ननु सुषुप्यदिषु ज्ञानभावान्न ज्ञानस्य यावदाममाविर्भव । तत्राह “पुंल्वादिवत्वस्य सतोऽभिव्यक्तियोगात् । यथा सर्वद। विधमानस्य पुंसव्यञ्जकं बातोः यौवने अभिव्यक्तिः, एवं सर्वदा विद्यमानस्यापि ज्ञानस्येन्द्रियसंप्रयोग दशायामभिव्यकिः । अतश्च ज्ञानस्वरूपोऽणुराम फत च । ननु वि ! ज्ञानरूप एखामा विभुरस्त, तत्राह-"नियोपक्रधनुषमि प्रसन्नोऽन्यतरनियमो वाऽन्यथ । । किं सर्वगत आमा उपलव्धेरेव वा अनुष्ट ब्धेरेख ग हेतुः, उभयत्र । आद्यपक्षद्वये उपलब्धेरेव वा अनुषरुन्धे 1, पृषगुपबेल, त , तव शश्वेत :