पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.ब.७.] इदारण्यकोपनिषत् २५५ जीवस्य दृष्टवादिश्रुतेरेव ज्ञानात्मकोऽपि सन् स्वाभाविकज्ञानभ्यश्च भवतीत्यर्थः। ननु विभोरात्मनः स्थभत्रिकज्ञानाश्रमस्वे तज्ज्ञानस्य सर्वपदार्थसंबन्धात् सर्वश्यं सर्वदा स्यादित्यशङ्कयाह -- "उतिगत्यागतीनाम् + में विश्वे स्यादियं मऽपि, ‘ तेभ प्रद्योतेनै! आम निष्काशति, 'ये वै के चास्माल्लोकात् प्रयन्ति, द्रमसमेव ते सर्वे गच्छन्ति ' तस्साशोकम् पुनरेयस्मै लोकय कर्मणे ’ इति । जीवस्योत्क्रान्तियागतीन श्रवणात् जीवो न विभुः। अतो न सर्वदा सवेय पतिरित्यर्थः । ननु शरीरादुरकणं नाम शरीविष्यकाभिभानराहित्यम् । तच्च विभो रष्यामिनः संभवतीत्यलह " शमन चेतयो: । चशब्दोऽधारणे । विभुत्व पझे उक्तमस्य कथलिसंभवेऽपि उत्योः गमनागमनयोः स्वात्मना = स्वरूपेणैव संशयवान् विश्वे तदसंभवः । किञ्च भूतकरणश्रमसंपरिष्वक्तश्चैम, ‘एतास्तेजोम |- वासमभ्यादनो हृदयमेवाभ्यधका मति, ‘शुक्रमादय पुनरेते न ’ मिति शरीर व स्वामनैव गायगतिश्रवणात् विभुग्वे च तयोशसंभवत् न विभुरामा। "नणु तच्छूतेरिति चेनेतराधिकार ’ क्षेऽयं विज्ञानमयः प्रणेषु ’ इति जीवं प्रस्तुत्य, 'स एष महनज आम ’ इति न श्रुतेनर्जीव इति चेन्न -‘यस्यानुवित: प्रतिबुद्ध आत्म ' इतेि जीवेतरं परमात्मानमधेिय तथैव औन्न महत्वप्रतिपादनात् । "स्वशब्दोन्मानाभ्याञ्च ”‘एषोऽशुरस्मा चेतस वेदितव्यः ’ इति अणुचक्षषस स वाचकशब्दश्रवणमात् , “ वालप्तशतभागस्य शतधा कस्मि च । भाग्यो अंयः स विज्ञेयः ’ इति अणुप्तद्वी वस्तूद्धृत्य तन्मानन्दस्य जीवे अमननाचणुरेव। नवगुत्वे सति एकदंशक्षय कथं सकलदेहव्यापिवेदनपछम्भ इत्यत्र सागरेण परिहृमाह " अविरोधश्चन्दनन् ” । यथा इरिद्वर्जयिन्दुः शरी कैदेशस्थोऽपि सकलदेहव्यापिनमाहदं करोति, एवं जावोऽपि भविष्यति । “अक स्थितिवैशेष्यादिति चेन्नाभ्युपगमद्वदि हि " | इरिचन्दनबिन्दुदेर्लंदयादिरुप देशविशेषावलितिविशेषावस्तु तथाभाव; आरभनो न देशविशेषावसितिरस्तीति कथं तथावमिति चेन्न - 'हृदि दाग्रमान्मे ' ति जीवस्यापि शरीप्रदेशविशेषा ओन्तरगणागयोः सुखमरीरोपाधित्वेनपपत्या स्वरूपेणैव संपाश्चन भावार्षन्यत् भमइ छिति । एवं देहान्ताः स्वप्नसुषुप्तस्थानगस्थागती च द्रष्टये ।।