पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५५ श्रीरङ्गरामानुबद्धनिविरचितभाष्ययुक् [ अ.५.ना.७. करपराः । तादृशप्तकालखत्वञ्च परमामनोऽपि संभवतीति वाच्यम्- तथा हि सति, ‘नाऽयोऽतोऽस्ति द्रष्टे (ति तदतिरितदधूनिषेधानुपपतेः। जीवस्यैव तदति रिक्तस्य रूपादिसाक्षात्कारवतः सस्यात् । दिशब्दानां करणायतज्ञानार्थक तया बसवे तु जीवव्यतिरिक्तस्य करणायनज्ञानको निषेध उपपद्यते । ईश्वरस्य करणायनज्ञानवत्वाभावादिति पूर्वपक्षे प्राप्ते -- उच्यते, “ अन्तर्याथषिदैवानि डकादिषु तद्धर्मव्यपदेशात " । अधिदैवाधिलोकादिषु भूयमणोऽतर्यामी परमा मैव; सर्वभूतान्तरात्रमृतत्वादेः परमरमधर्मस्य श्रवणात् । अधिलोकादयो माध्य न्दिने द्रष्टव्याः । अन्यशदथ पूर्वोक्तन्यायेन पूर्वनिर्दिष्टहृष्टत्वादिविशोषितनिर पाधिकरूमादिसाक्षाकर्दन्तरपरवेन वाक्यशेषोऽप्युदपद्यते । " न च स्मर्तगतद्धर्भाभिलपाच्छरीरश्च यथा स्यातं प्रधानम्, 'अदृष्टी द्रष्टे' ति श्रुतस्याङ्गूलविशिष्टदंष्टचथ, सर्वान्तर्यामिन्लादेश्च तदसंभवितधर्मस्य अवणन्न प्रतिपाद्यम् - एवं न जीवोऽप्यत्र प्रतिपाद्यते (वर।

  • उभयेऽपि हि भेदेनैनमधीयते । काष्घ माध्यन्दिनश्चोभयेऽपि जैसे

र्यामिणं जीबभिन्नमेव आमनन्ति। माध्यन्दि हैि, ‘य आमनि तिष्ठामिनोऽन: इति, कण्वाश्रमपर्यायाने, ‘यो विज्ञाने तिष्ठन् ' इति आरमपदस्थाने विज्ञान पदभधीयते । अतो न जीवोऽतर्यामीति स्थितम् । (२) ननु आत्मनो ज्ञानाश्रयस्य कर्थ विज्ञानशब्दवाच्यत्वमिति चेन्न। अस्यार्थस्य वियपादे चिन्तितवान् । तथा हि –‘यो विज्ञाने तिष्ठन्, 'बिझने यज्ञे तनुते ', ' इनस्वरूपमयन्तनिर्मलं परमार्थतः ' इति श्रुतिस्मृतिभिज्ञनस्वरुप . स्वेनैवामनः प्रतीतेर्न ज्ञात आभा । अधघ' यो वेदेदं जित्राणीति स आमा , एष हि द्रष्टा श्रोता ’ इत्यदिश्रवणात्, अहं जानामि, अज्ञसिषमित्याद्यनुभ बाय आगतुकनाश्रय एव ; न वयं ज्ञानरूपः । ज्ञानरुपत्ववचनानि तु लक्षण कानीत्येवं पूर्वपले प्राप्ते उच्यते--"ज्ञोऽत एव । अत एव = “ एष हि द्रष्ट श्रोता रसयित भ्राता मन्ता बड़े। कर्ता विज्ञानमा लिनारमन ? पुरुसः' इति 1. स्वरूपस्यैव. क. निरुपाधिकेदादि । निरुपार्षिकं यथा तथा आदिशश्चमर्षः ।