पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.१.७. ] इदारण्यकोपनिषत २५३ यो रेसि तिष्ठ रेतसोऽन्तरो ये तो न वेद, यस्य रेतशरीरम् यो रेनोऽन्तरो यमयत्येष त् आत्माऽत्र्याम्यमृतः । अदृष्टो द्रष्टा अश्रुतश्रोता अमतो मन्ता। अविज्ञातो विज्ञाता; नाभ्योऽमोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता, नान्योऽस्ति मन्त, नान्योऽस्ति विज्ञान; एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्पदतम्। ततो होद्दालक आनणिरुपरराम ॥ २७ ॥ इति पञ्चमाध्याये सप्तमं ब्राह्मणम् एवं रेतस्यन्तर्यामिणमुlऽऽह अदृष्टं द्रष्टा - विज्ञाता । अत्र पूर्वं रूपसाक्षात्कारयन्त्रम् । न तु चक्षुर्जन्यज्ञानवत्वम्; तस्य परमामन्य संभवत् । श्रोतृवं शब्दसाक्षास्करवत्वम्। मन्तृत्वं पन्नव्यविषयसाक्षाकिर्तुवम् । विज्ञातृत्वं विज्ञानशब्दननिदिध्यासनविषयसाक्षास्कतृवम् । द्रgभादिकं जीवस्या यस्तीति अदृष्टवादिना द्रधूमादिकं विशेक्षि। तादृशञ्च तन्न जीवयामीति भावः । अत्र च द्रष्ट्रवादी उआध्यनुक्तेः निरुपाधि बभर्थसिद्धमिति दुय्यम् । नाभ्यो -विज्ञानी । एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । अन्यशब्दादेः संवननः पूर्वनिर्दिष्टसशस्यपस्त्रस्य, ‘समानेषु पूरच’ (‘सभाने पूर्ववत् ) इति साप्तमिकाधिकरणे व्यवस्थितवान् अन्नध्यभ्यशब्दन पूर्वनिर्दिष्टादृष्टवादि विशेषितानेिर्माधिकरूपादिसाक्षाकरादिमतो निषेध उपपद्यते । जीवय करणागतज्ञान २ अन्यस्तत्सदृशोऽदृष्टो द्रष्टा नास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टं सृष्टम् । ततो होद्दालक आरुणिरुपरस्म । पूर्ववत् । (२७) (१) इदञ्च क्षणमधिकृत्य समभ्याध्याये द्वितीयपादे चिन्तितम् । ‘यः पृथिव्यां तिष्ठन्’ इत्याश्थाणुमित्रालणेऽधिदैवतमविलोकमधिवेदभधियज्ञमधिभूत मध्याभश्च अन्तवाँखतवेनोक्तोऽयमन्तथोमी जीव एवं स्था, बादथशेषे, द्रष्ट श्रेतेति कणाथतज्ञानवचोक्तेः । न च-दर्शनभयादिशब्दः रूपशब्दादिसाक्षा अट्टः अश्रुतः इथे पदे. यं प्रथिवी न चेदेत्युकार्थशरिग्रहः परगगनेऽन्थस्य जीव सवात् इथभयनिषेध इत्यत्र तदर्थमह अभ्यशब्दादेति । सङखान्येति } सदृश समन्येत्यर्थः । खप्तमिकेति । मी. --४.) तत्र, ‘समाने पूर्वभवदुत्पन्नाधिकारः प्रत्’ इति प्रध पूर्वपक्षेत्रम् । ‘स्मानमितरद्धेनेति शक्यं विमः।