पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ श्रीरङ्गरामानुजमुनिविरचितभाग्ययुक्ता [अ.५..७, यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यै सर्वाणि भूतानि । न भिदुर्यस्य सर्वाणि भूतानि शरीरस्, यः सर्वाणि भूतान्यन्तरो यमयति, एष त आमाऽन्तयथमृतः । इत्यधिभूतम् । अथाध्यात्मम् ( १९ )– यः प्राणे तिष्ठन् प्राणादन्नरो ये प्राणो न वेद, यस्य प्राणशरीरम् । यः प्रणमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २० ॥ यो वाचि तिष्ठन् वाचोऽनरो यै वाइन वेद, यस्य वाझ शरी यो वाचमन्तरो यमयति , एष त आत्माऽन्तर्याम्यहृतः ॥ २१ ॥ यश्चक्षुषि तिष्ठंश्चक्षुषोऽन्तरो यं चक्षुर्न वेद, यस्य चक्षुशरीरम् यश्चक्षुरन्तरो यमयति, एष त आत्मऽन्तर्याम्यमृतः ॥ २२ ॥ यश्श्रोत्रे तिष्ठन् श्रोत्रादन्तरे ऍ ओवं न वेद, यस्य श्रौं शरीः यश्श्रोत्रमन्तरो यमयति, एष त् आत्माऽन्तर्याम्यमृतः ॥ २३ ॥ यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद, यस्य मनःशरीरम् यो मनोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २४ । यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं स्वङ् । वेद, यस्य वक् शरीरम् यस्यचमन्तरो यमयति, एष त आत्माऽतर्याम्यमृतः ॥ २५ ॥ य विज्ञाने तिष्ठ विज्ञानादन्तरो यं विज्ञानं न वेद, यस्य विज्ञा शरीरम्, यो विज्ञानमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।२६।। सर्वेषु भूतेषु चान्तर्यामिणभुवाऽ इत्यधिभूतर। अन्तर्यामि मुक्तमिति शेषः । अथाध्यात्मम् । अन्तर्यामस्वरूपमुच्यत इति शेषः ॥ १९ ॥ एवं प्रणे वाचि चक्षुषि श्रोत्रे मनसि वचि चोवssई यो विज्ञाने --अभृतः । अत्र विज्ञानशब्दो जीवामः । समानमको माध्यन्दिनशाखा थामनस्यविज्ञानशब्दाने, आमनि तिष्ठन्' इति आमशब्देन निर्देशरीन, इनषस्य तस्य तच्छब्दवाच्यत्वयोगाचेति द्रष्टव्यम् । २०-२६ ॥ मीनि भूतान्यन्तरो यमयणन मत् संमुग्धमुखम्, तनो बीचमान्तर्यामिवोपि । शतप्रयनियमभ्यमुवदति ये विहाने तिष्ठत्यादि ।