पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.ब्रा.७. तृड्दारण्यकोपनिषत २५१ योऽप्सु तिष्ठभङ्गोऽन्तरो यमपो न विदुर्यस्यापश्शरीरं योऽपोऽ तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥८॥ योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न , यस्याग्निशरीरस्, योऽग्नि अन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ९ ॥ योऽन्तरिक्षे तिष्ठअन्तरिक्षादन्तरो यमन्तरिक्षे न वेदयस्यान्तरितुं

ीम्, योऽन्तरिक्षमन्तरो यमयति. एष त आत्माऽन्तर्याम्यभृतः॥ १०॥

यो वायु तिष्ठन् वायोरन्तरो यं अयुर्न वेद, यस्य वायुः शरीरम्, यो वायुमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतेः ॥ ११ ॥ यो दिवि तिष्ठन् दिवोऽन्तरो यं यौर्न वेद, यस्य द्यौःशरीरम्, यो दिवमन्तरो यमयति, एष त आन्भऽनर्याम्यमृतः ॥ १२ ॥ य आदित्ये तिष्ठनादित्यादन्तरो यमादित्यो न वेद, यस्यादित्यश्श रीर , थ आदित्यमन्नरो यमयति, एष ते आत्मऽन्तर्याम्यमृतः ।। १३ ।। यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्थस्य दिशशरीरम्, यो दिशोऽन्तरो यमयति, एष त आत्माऽतर्याम्यमृतः ॥ १४ ॥ यश्चन्द्रतारके तित्रैश्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद, यस्य चन्द्रतारकं शरीरम् । यश्चन्द्रतारकमन्तरो यमयति, एष में असाऽन्तः याम्यमृतः ॥ १५ ॥ य आकाशे तिष्ठन्नकाशlदन्तरो यमाकाशो न वेदयस्याकाश ३:ी, य आकाशभन्तरो यमयति, एष त आमतयग्यमृतः॥ १६॥ यस्तमसि तिष्ठंतमसोऽन्तरो यं तमो न वेद, यस्य तमस्शरीरम्, यस्तमोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥ यस्तेजसे तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजश्शरीरम् यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । __इत्यधिदैश्चतम् । अथाधिभृशम् (१८)-- एवमप्सु अभौ अतरिक्षे वयौ दिवि आदित्ये दिक्षु चन्द्रतारके आकाशे नमनि ते जसि जातर्यामिणमुचाऽऽ इत्यधिंदधतम्। उअपदिष्ट (मतर्यामि उत घरूपमिति शेषः । अथाधिभूतम्। अनयमिस्त्ररूपमुच्यत इति शेषः ।। ८-१; 1. उपदिश्यते ।