पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९३ श्रीरङ्गरामानुजमुनिविरचितभष्पयुक्त [अ.५.मा., याऽप्युपपते; ते आत्मेति व्यधिकरणनिर्देशधास्यभर्तारं । 'पतं विस स्ये' स्यादिवाक्यैर्विश्वशेषिणः कस्यचिदवगतत्वात् तेन बाधयेन प्रतिपत्रस्ते । आम = ते शेयी पृथिव्यादीनभमन्तर्यामीति प्रघट्टार्थः ॥ ७ ॥ ते दोषी पृथिव्यादीनामन्तर्यामीति प्रघट्टर्थ इति । यथा सूम्रस्फ सधैलोकसभा विश्वम्भरूपं प्रकमिति तस्य स्त्रस्य आधुर्वमेव थसवथेन शश्नीयम्-अर्थे सर्व लोकसर्वः भूतान्तर्निपन्तृवं श्रीवेक्षमिति गन्तमिव भन्न शष्यते । अतो यः पृथिव्यां तिष्ठस्निगैर्भ थप्रधान प्रयोगेशान्तर्याभिशस्वार्थ विधूयादुश्च एष ते आर्मानन्तर्याश्यत इति विधीयते ।। अन्तर्यामिणः पृपिंपादिं अन्तः प्रविश्य नियन्तृत्वरूपं चेतनवं प्रभाव इसमिति, ‘कोप्ताअनर्थ मी' ति प्रश्नस्य जीषहमिनो वा न वेति प्रश्नस्थतैव तस्या ; को देताविशेष में प्रश्न त । तत्रे; यावथोतरम् । सुशोपनिषदीय सर्वेभूतान्तमे स्यनुक्त्वा ते आमेति भूरयाममाशयः- इममन्तर्यामिणं औषं न मन्येथाः। अधु बक़ देहेन्द्रियसंघातामंत्र निधये निलिशनामयनामविश्वानवतामुपृथिव्यादिषु - आरम्भकेषु, भोग्यभोगस्थनभोगोप अगेषु, वेळ- उपकणे आणे, इन्द्रियेषु बभादिषु बान्वंत। यन्ता। अत एव ततभ्रक थी जीफ़मा अभितुमर्हति | न खलु मां प्रति क्वीिपबेन्नियतविधानदेवतादीनां सर्वेषी शरीरधाम , त म तसर्वनियन्तृवमद्धि । तस्जिदग्धि एव तबॉन्तर्याम्येष कश्चित् सः । अत एवम्भूतस्यान्तर्यामिणस्त्रमिमांसायोगात् मां प्रति आभत्नात् तस्या एषोऽन्तर्याम । नियमाभोऽष्टमूर्चादिरूपजीवोऽपैि; किन्नमृतोऽन्य इति । अत्र वाक्ये अमृतवं भूति लक्षणः जीवविलक्षणत्वं बेिगम् ओषमि नावे त्वमिमत्वाषया, ‘अहमेतान्सर्वान्तर्रामी"b हयाशुभापतिरिति , तस्य तक्षशिरूपितामत् जोयलिझषममिति तदुपपादनार्थं ' त आत्मेति । तुगर्भविशेषणम्। एषोन्तभैमी ते आमेयभ्युज्य अनुजदरूपावयमिषक्षन् प्रोत्र त आत्मेति प्रयोगात ‘लवन्तर्यामिक्षमर्षि न मया विशेषतो शमनीयम , सर्माणि भूतान्यन्त समयतीति वयैव कथा भूतशरस्याचेतनविशिष्टचेतन एव द्धतया सर्वचेतनतमिचय सुप्र. इला ' दिति सूचितम् । यथा वदभिमत्वमन्तममिणि त्वया खर्छ न शक्यते-तथाऽसदमित्र त्वमस्माभिः सरांति सर्वभूतान्तरात्मनः सर्वे वैलथुण्यसिद्धिरिति । असूत इत्युक्थैष देवताविरो बोsपि दर्शितः । अत्रादीनां अननमरणभावस्य प्रमाणसिद्धतया परिषत् नारायण एवभूत विश्वमा । असूतो हिरण्मय एवानन्तोऽयुतो नारयणोन्तर्याम नारायणनुभडे निघू ! इयं क्षरे लिह्निप्रकृयार्दितम् , ‘य इंडीश्वरो नारायशल्यः पृथि पृथिवीदेवती अमर्थः ’ति । पकब सुने अनिषदन्तर्यामिप्रकरणे ,' यः पृभिश्रीमन्तरे संबई-एष सर्वेक्ष माऽसपाप्मा भविष्यो वेव एवं नारायणः’ इति । आरमत्रेऽयमृततपम/ दिव्यो ? एोऽथ ।