पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५ब्रा७, बृहदारण्यकोपनिषत् २३९ अत्र प्रश्नानुरूप्येण, ‘ इमं च लेकं ?ग्श्व लोके सर्वाणि च भूतानि योs. तसे यमयत्येष त आमन्तर्यामी ’ इति एकेनैव निर्देशेन सर्वान्तर्यामिणः उदा रुकं प्रति, ‘ते आगे ' ल्यामघप्रतिपादनसंभवात् , ' यः पृथिव्यां तिष्ठन्', ‘योऽप्सु तिष्ठन्’ इत्यादिपर्यायोपदेशबहुज्यं किमर्थमिति चेन्न - पृथिव्यादिके एकैश्चतुनि प्रभयेकं परिपूर्णवेन निपतृनयः स्सितिापनार्थवेन सार्थक्यात् । 'परिपूर्णचश्च अणुमालेऽपि वस्तुनि स्थितस निरवधिकवर्थविशिष्टतया प्रतिपति योग्यवमिति व्यासाँधैर्वाक्यावयाधिकरणे वर्णितम् । इदं हि पूर्णवं नैकेन पूर्वोक्तरीत्या निर्देशेन सिद्धयति । ननु, सर्वाणि च भूतानि योऽतरो यमयति,

  • मे ही ' ति, 'अर्वभूतानामप्यसयमी एकोऽस्ति, स वक्तय' इति पृष्टवनमृद्

स्कं प्रति, ‘ पृथिव्यन्तर्याम्येव ते अतर्यामी, अन्तर्याम्येव ते असयमी "ति पृथिवआधातर्यामिणश्न उद्दकान्तर्यामिणधभेदयोघनमसक्तम्; अतपीठेषपस्य प्रगेव निश्चितवान् । अतः स त आत्मेत्यतसंशब्दो नान्तर्यामिवचनः अपि तु स्रुवचन इत्येव युक्तभिनि चेन्न - आमशब्दस्य बिनधास्वाद्यर्थः १४न् ' इत्यादावप्यैकरूयाय पृथिव्यभिमानिदेवातामं निहनियर्थ इष्यताम् । तर्हि अचेतनचर्या मित्रं न सिधेदिति चेत्-अचेतनविंशि2देवतापचेतनेऽनर्थाभिधम् उच्यमानम् अबाधात् विशे षषिशषभौधनिरूपितं स्मरसतः सिद्धमिति कथनीयम् । सहैिं, य आमनि तिष्ठन्निति पर्यायः किमर्थं इसी चेत् -अभिमानिदेवतातितिजीवानां शुद्धजीबरमासस्य च पूज्छरीरत्वमेत भोधनायेतेि । परन्तु पृथि७4ादिपदमभिमानिदेस्तायां म स्रक्ष्यताम् । धृतप्रकाशिकायामन्त भग्यविकरणे, ‘ सर्वेषु वेदेषु, ' सर्वेषु यत्र ’इति वेदयज्ञपथुषयोरप्तिमानि देवतापरत्वमभिहि ताम्; गुणश्रियामात्रविवक्षायां शरीरलायेगात्। दुध्यसैष शरीरत्वात् । तेनान्यभामिमानि वेल पर्यनभिबक्ष। नास्तीति अयते । पृथिम्पादितेज:पर्धन्तपाठनतरम् इत्यधिदैवतमियुप मंदरात् पुषेिध्यापियन बेवतापरत्वेन, भूतपदस्य अचेतनवैिशिष्टचेतनार्थकतझ यः सर्वेषु भूतेषु यत्र भूतपय च बीजपर्यन्तत्वेऽग् िअप्यमिकप्रणविषयेषु प्रागादिदानि तु प्रणमत्रपराणीत्येणे करसमिति वा स्वीक्रियतामिलनम् । रासायैरिति । भट्टपराशरमनैध मामसहस्र भाष्ये पूर्णवं खतएवाभाससमस्त अमखमयुक्म । यथा हि जीवः एजेंस्मन् शरीरे निविष्टोऽन्यशरीराभवेदेन अनर्थ न दें क्षमते, परिणैकपा -न तथाऽयम्; संपभत्रशाध्यमर्चकयैवावियादि भाष्यम् ।