पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ श्रीररमभुजनिविरचितभाष्युत [अ.५.ओ.७, याः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यै पृथिवी न वेद, थस्य पृथिवी शरीरस्, यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्य मृतः ॥ । ७ ॥ " याज्ञवल्क्य आह यः पृथिव्यां तिष्ठन्–एष त आमाऽन्तर्याम्य मृतः । थिव्यां सितः तदन्सर्गतः तद्वेधः तच्छरीरकश्च सन् योऽतःप्रविश्य प्रवृत्तिनिवृत्तिलक्षणनियमनं करोति, एक्षोऽतर्यामी ते अत्र आत्मा निरुपाधिका मृतघशी आमेत्यर्थः । अत्र ते आत्मेति त्यतिरेकनिर्देशादन्तर्यामिणो जीव व्यतिरेकः सिद्धःअमृतवविशेषणाच सिद्ध्यति । तद्धि विशेषणं जीक्यवृत्यर्थम्। असयमी ते आमेर्युके आभशब्यस्य स्वरूपवचनशङ्कया। जीवन्यावृत्तिर्न प्रमो तीति हि अमृत इयुक्तम् । जीवयामृतवसिद्धेः परममनसाद्धीनयान्न तत्र तस्य निक्लाषिकमिति निरुपाधिकमूतवशाली आस्म परमामैव । अत्र अमृतम् स्योपाध्यभुक्य निरुपाधिकवसिद्धिर्द्रष्टव्य ।। पृथिष्ठया। इति पम; अद्भ्योऽन्तर राणनुरोधात् । अनन्तरं यस्य सूक्ष्म अंत या अषहिरित थेऽर्थ:। तेन पृथिव्यन्तर्गतवसिद्भिः । एष पृथिव्यां तिष्ठनित बहिः स्थितिःष्यते । शेषमस्मदीये आचार्यभाष्यतात्पॅयें विस्तरेण बुद्ध्यम् । यस्य पृथिवी शरीरमिति । मनु शरीरत्वं नम नेन्द्रियाश्रयमर्थाश्रयदि बाट नैयायिकोकस्य नस्यास्मा भिरनभ्युपगमात् । तत्र थस्येति षष्ठपर्याय निहर्पितावस्य सुषुमनन्वषध। न चान्तःप्रविश्नमग्र्यः म्; तस्य । पृथिवीमन्तरो यमयतीत्यु तथा पैौभक्षादिति नेत- ने - अनुमः नियमेन धार्यत्वशेषत्त्रयोरेष गोबीमर्दन्यायेन शरीरपदविवक्षितवान् । चेतनापृथक्सिद्धNथ त्वरूपं च शरोरत्रमत एव न्यायसिद्मसुनीतमिति कृत्वा सत्र ३ बिलक्षितम् । तेनैव सर्वदा निबम्यवशर्ययादेरर्थान् सिखा न शरीरंपषयनेकार्थभनाक्षतपक्षेयोऽपि ।। पृथिवीपदस्य अचेतनमृषिपमात्रपरवे तस्याः वेवितृत्वप्रसक्त्यभावेऽपि , 'यं पृथिवी ने बैचे, थुक्ति की पुषिभ्यामरि नदीसम्यो नान्तरिक्षे न दिवि’ इत्यत्र 'नान्तरिक्ष'यदि विद्वान्वावगमम् । , ‘यमात्मा न उँद’ति अवदर्थ पध्यम् । तथा च परममनो निधये ता अस्मा एम्मायबेठमतुल्य इति व्यशजमसृणषष्ठम् । अननुवषमभि ईशप , '४ पृथिवी न येते’ पस्ग, धिष्यसिफानि । पोखरे, 'थाः प्रविश्य