पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ,५.७.] दारण्यकोपनिषत् २७ यो वा इई कश्चिद् ,थात् वेद वेदेति; यथा वेत्थ, तथा वीति ॥ ५ ॥ स होवाच -बापुढे गौतम ! तत् सूत्रम् । वायुना वै गौतम ! धने गयश्च लोकः पस्थ लकः सर्वाणि च भूतानि संदृब्धानि भवन्ति । तपाईं गौतमः शुरुषं प्रेतमाहुःव्यनैसिषतास्याङ्गानीति । वायुना हि गौतमः ष्ठन्त्रेण संदृब्धानि भवन्तीति । एवमेवैतव याज्ञवल्क्य! अन्तर्या मेिणं हीति ॥ ६ ॥ मुक्त झलक उवाच यो घ। इदं – ब्रूहीति । यः कश्चैिदं सर्वशदग्धेऽपि कश्चित् लोकं अहमिदं वेद इदं वेदेति केवलं वचा घृषादपि । तेन किं फल मियर्थः। अन्नसवं यथा वेत्थ तथा हि । येन प्रकारेण वेश, तेन प्रकारेण जहि । विष , अहं वेदेति नेत्रलविकांथनवचस वञ्चयसीत्यर्थः ॥ ५॥ स होवाच यायुर्वै गौतम तनखात्रम् । हे गौसम ! तत् सुखं त्वया पृष्टं । ययुरेवेयर्थः । वैशब्दोऽवधारणे । वायोरेव सर्वलोकभूतधारवं स्वलक्षणमस्ती यह वायुना वै - भैधन्ति । उत्तेऽर्थे गमकमाह तस्माद्वै गौतम भवन्तीति । यस्मात् सर्वाणि वयुन अथितानि, तस्मादेव हेतोः उक्तवप्राणस्य पुरुषयकानि उस्त्रमाल्यानीव विस्रस्तानि भवन्ति । अत एष जनाः मृतस्थानानि जयशंसिषतेत्याहुः । अतो वायुना संदृब्धानि सर्वलोकभूतानीति स याज्ञवल्क्यः उवाचेति संबन्धः । व्यवसिषत लुङ् । उक्तमर्थमुद्दालकः अनीकरोति । एवमेवैतद्यज्ञवन्ध्य । भदवेतदेव । इतद् ईत्याह अन्तर्यामिणं इति । योऽर्थः ॥ ६ ॥ गमहोणे हि अन्तरझोकय आधुपजीव्यत्वकथनात् तदुपरि अनेकलकनाथ वायोर्निकर्षः प्रतीतः पतशलप्रश्नसमाधानमुखेन निरस्यते ; पर देवता च तदा अनुका प्राप्यते । अण्डान्तर्गतनां सर्वेष। लोकगम् , एपरि अन्य यथा न पतेत् तथा बाणेन वायुमा, तत्रस्पर्शाणिनाश्च सर्वेषामभ्यन्तरेण च विधात् मूर्तभूतत्रयोपदानस्य वाद्योर्वरिष्ठ त्वम् । तस्मिन्नपो मातरिश्वा दधस 'युकरीत्वा तस्य सङ्घ्षिस्य च तदधिकस्य च सर्वस्वन्तर्यामी परमामेत चात्र निगद्यते। पूर्पिथगग्न्यन्ववियुदियर्षिषथम् । इन्द्रतारक औो तमस्यचिं ततः ॥ १ ॥ प्रये कलि श्रोत्रे चिंते वध्यश्छन्धिते । यिने ससी स्वभूतोऽन्येष्ठ नेः ॥ १॥