पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ श्रीराराभानुजमुनिविरचितभाष्यथ् (अ.५.आ.७ ततो ह गर्गी पाचव्युपराम् ॥१॥ इति पञ्चमाध्याये षष्ठे असणम् ॥ ५–७, अथ हैनमुझलक आखणिः एभ्रच्छ। याज्ञवल्क्येति होवाच, भद्रे ध्यवसाभ पतन्बलस्य ऋाप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद् भार्ग [यतो यद्येवं पुनः पृच्छसि ततस्ते मूर्धा पतिष्यत] यर्थः। [स्वरूप न ते सिद्दी दिति भावः ।] यद्यपि प्रसालोकधाविषयः प्रश्नं न परक्ताविषयः ; अपि तु अव्याकृताकाशविषयः - तथाऽपि तदनन्तप्रश्नः परदेशविषयो भविष्यतीति दूरदृङ्घ। बकलेकधात्रश्नमेव प्रतिचिक्षेपेति द्रष्टव्यम् । ततो ह गार्गी वाचकव्युपरराम। (पूर्ववदर्थः । एतदर्थं वाचकवी परदेवतां स्वयं जनन्यपि त्रयंभीतियूम् ]॥ १ ॥ ५-६, अथ हैनमुझलक आरुणिः पप्रच्छ । नाम्ना उद्दालकः मरणस्याक्षयः । मस्त्रणिः। शिष्ट स्पष्टम् । याज्ञवल्क्येति होवच । पूर्ववदर्थः । महए यक्षमर्धयनाः। वयं मदेषु देशेषु, गोक्तः कश्यस्य, नमना तस्य गृहे गृहाः पुंसि च भूभ्येत्रे ‘ति एकस्मिन् बहुक्चनम् -- यी कल्पसूत्रमधीयः अधमम अनिभ इत्यर्थः। तस्यासीन्नाय गन्धर्भगृहीत। तस्य कार्यस मतिक्रम्य पृच्छति सा । तदनुषपन्नम् । तथा आपर देता तया भ्रश्नध्यऽभिमता, सा एबर्मा प्रश्नार्ह न भवति। न खलु अण्डान्तर्गतप्रत्यक्षमनुधावेन किञ्चित् प्रसिद्मसि, सम्मुखेन परदेवता प्रतिनया स्यात्। अव्याकृतान्नमुद्देन परदेवता। यद्यपि प्रणि भवनि अवध्यचयाकृकाविषयकः प्रश्तो भैहालोकमात्रमेवं गृहीत्व में तूं युष इति । । गाण संयुपरराम । पश्चात् न प्रभुरेण प्रश्नं न दोषय स्यादिति प्रिसृक्ष्य ब्रह्मलोकमात्र प्रइणयुपेक्ष्य, व्यष्टिसमष्टिपंकर्षितप्रमणेन आवt प्रश्थति | प्रयुक्तरभिपति च यादृक्षयः प्रश्नं भुचितं प्रभूतं परिकलयन्ति । भाष्ये य आक्षेप इत्यनेनेदुक्तं भवति -प्रदाह तर्वलोकेषु क्रमेण लभमानेषु श्रद्धयोपरि भावे सति वा कुतः प्रश्नः एषः तत्क्षगौरनिकरकराषि: ए स्यात् । नै प्रश्न युज्यत इति । चालक आखणिः। अयं बहुविधानि छन्दोग्ये सखियामधुबियाधशनिविषाः ईश्वरवचसु एतग्रस्ता | विष्णुपुराण (१-५) वर्णितया प्रथमते वैश्ययन लिप्यभूतःपथावादि तापूर्वयजुर्वेदो गाऊषयेऽयपस्य गौतमस्यांशतः शिष्य इदं चाक्षेपनिषदि (८-१--५-) हाथते ।