पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३५ गन्धर्वगृहीता । तमपृच्छाम, कोऽसीति । सोऽब्रवीत् , अन्ध अथर्वण वि ।। १ ।। सोऽब्रवीत् पतञ्जलं कार्यं याज्ञिकांश, वेत्थ नु त्वं काय तद् खन्नम्, नायश लोकः परश्च लोक सर्वाणि च भूतानि संघानि भव न्ती ति । सोऽब्रवीत् पतञ्चल कार्यो नाहं तद् भगवान् वेदेति ॥ २ ॥ सोऽब्रवीत् पतंजलं काष्यं याज्ञिकांश, वेत्थ नु त्वं कार्य! तम नषमिणम्, यमश्च लोकं परश्च लोकें सर्वाणि च भूतानि पेऽन्तरो यम यतीति । कोऽब्रवीत् पतञ्जलः काष्य नाहं ते भगवन् वेति ॥ ३॥ एतस्य / अपृच्छाम । तं ग्रहीतारं गन्धर्वे वयं पृष्टवन्तः । किमिति । वं ओसीति । सोऽब्रवीद्धर्धर्वः । किमिति । अहं कंसन्ध आथर्वेण इति । नन्न कधः, अथर्वणःपुनश्चेत्यर्थः । इतरत् संष्टम् ॥ १ ॥ सोऽब्रवीत् पतञ्जबलं कावं याज्ञिकश्च । सः गन्धर्वाः यात्रिकान् शाध्येकूनमस्मान् , तमध्यापकं काप्यश्वत्रवदित्यर्थः । तदेवाह वेत्थ नु त्वं त्राय तत् सूत्रं –भवन्तीति । येन सूत्रेण अयश्च लेके भूलोकादिः, पञ्च शैकक ऊर्चलेक, चतुर्दशभुवनानि, तैरक्षानि च सर्वाणि भूतानि संहब्धनि-- येन सूत्रेण , सूत्रेण पुष्पाणीव, प्रथ (य) नेन विष्टब्धानीत्यर्थः -- तदेतदृशं शेष किमिति प्रश्नः । सोऽब्रवीत् पतञ्जल कायो नाहं मद्भगवन् देति। स्पष्टोऽर्थः॥ २ ॥ एवं सूत्रं पृथुम अन्तर्यामिषं पप्रच्छेयाह-सोप्रवीत् पतञ्जलं आज्यं यालिझांब। पूर्ववदर्थः । अलमेघह बेथ नु वं आप्य तमन्तर्यामिणं वेदेति । य इमळ लोकं ५ख लेकमतरो यमयति , सभीणि च भूतानि रोऽतो यमतीति यच्छन्दह्यन्वयः । शिष्य सोऽर्थः ॥ ३ ॥ भार्येति पूर्वं भुयुक्षुभ्ने सुहिता गन्धर्गहीत; २ अर्भ । स गन्धर्वः सुधन क्रिस सः ; अयं कबन्ध अथर्वणः। मेथ नु थिमिति । एधनादिया पतले प्रले प्रश्नः । यात्रिनामपि। व नाव स–ि – है A - • + .. • " --A =-.-*A ---