पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५.६.} इदारण्यकलेपनिषत् २३३ देवलोकेषु गीति । कस्मिन्नु खलु देथलोका ओताश्च श्रोतांस्येति । इन्द्र लोकेषु गर्तीति | कस्मिन्लु खतिवन्द्रले ओताश्च प्रोतश्चेति । प्रजा पतिलोकेषु गार्गति । करिश्रन्तु खलु प्रजापतिलोका ओताश्च प्रोतारेति । अझलोकेषु गागति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति । स होवाच गार्गि! माऽतिप्राक्षीः; भा ते मूर्धा व्यपसत् । अनतिप्रभ्यां वै मेघतामतिपृच्छसि गागेि! माऽतिप्राीरिति । प्रजापतिलो दक्षादिलोकः । ब्रह्मलोकः इतुर्मुखःोकः। न चाहाबादेः स्वयोनि भूत्वादौ ओसवादिसंभवेऽपि, अधस्सिगनभन्तरिक्षलोकादीनामुपरितनेषु गन्धर्व लोकादिष्वोतवमोतवे अनुषपने इति शङ्क्यम् - पर्वतानामुपरिस्थितानां क्षिति धारसववत् , ऊध्वंस्थितस्य ध्रुवस्य ज्योतिश्चक (फववच एतदुपपत्तेः । [ इति द्रष्ट ट्यम् । ] स होवाच । स यज्ञवल्क्य उवाच हेत्यर्थः । किमितीत्यत आइ गार्गेि मातिप्राक्षीर्मा ते मूर्धा व्यषस । हे गर्ग। अरुलोकमप्यतिक्रम्य तत अर्चस तदाधारस्य प्रश्नं मा कुरु ; ते मूर्चः फनं मा भूदित्यर्थः । पुनः पृच्छसि चेत्, पतिष्यतीति भावः-- अषप्त । कुडि लूदित्वादङ् । ‘पफः पुम्' इति पुमागमः – तत् कुत इत्यतह अमतिप्रश्न्यां वै - भाऽतिप्राक्षीः । [प्रश्न मर्हतीति अस्य] नियमधुपेतप्रश्नमर्यादमतिक्रम्य वर्तमानः प्रश्नः अतिप्रश्नः ।। आक्षेप इति यावत् । अतिप्रश्नमर्हतीत्यतिप्रश्न्या आक्षेपोहेत्यर्थः । स न भव तीयनतिप्रश्न्या? आक्षेपमुखेन ज्ञातुमयोग्यां परदेवतामाक्षेपमुखेन ज्ञातुमिच्छसी ]. इदमधिकं ख. ग. क्षेशयोः । घृणया स्त्रियं शशुमनिच्छता भदीनमनं क्रियते गरैि मानिप्रक्षीरिति ( परवेषां अधिदेवं पुत्रं ज्ञातुमिच्छसि । सा तावत् वेता था क्रियमाणस्यातिप्रश्नस्यामर्हति । आगमेन । ऋय्यां देवतामनुमानेन पृष्ठसीत्ययमतिप्रश्न इतेि शाम्अतिप्रश्न आक्षेपः । संमुखेन इतुमयोग्यकानतिप्रश्नपवमत्रोकम् । तइ उलभराजयान पधात् पुनः गर्ण थमेवं पृच्छतीति चेत - अधीयपस्यापि प्रश्नस्य आप्रणनामनुभति मवष्टभ्य यैर्येण रणमिति निषदः “ इत्याहुः । आत्रेदं विवक्षितं स्यात् - गर्यो वर्जुपारि आधारग्रने प्राप्त आष्ठान वनिता: मलओळपर्यन्ता बन्नः मेमो, तसा सीताश्च । अथ तु, ‘अस्मिन्नु फल मदालो ओताश्च प्रोताचै' त आफ्नो से युकः , भुईंमागे प्रेपरि अशोकान्तर्ध्रभावात् । अतो यां देवतामतिक्रम्य अग्नष्वातस्थितविषयः प्रलो म अठं शक्यते , तां चतुर्मुखता