पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ श्रीरङ्गरामनुबसुनिविरक्तिभाष्ययुक्ता [अ.५.ब्रा.६. ५–६ अथ हैनं गार्गी बाबतची पप्रच्छ । याज्ञवल्क्येति होवाच यदिदं सर्वमप्स्वोध प्रोत, कलिनु सन्चाप ओताश्च प्रोतश्चेति । वाद्ये गर्गाति । कस्रिन्तु खलु वायुरोतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गति । कस्रिन्तु खल्वन्तरिक्षलका ओलांश्च श्रोलाश्चेति । गन्धर्य लोकेषु गार्गीति । अचिन्नु खलु गन्धर्वलोका औताभ श्रोताश्वेति । आदित्यचनेकेषु गार्गाति । कसिन्ज़ खादित्यलोका ओताश्च श्रोतावेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेशं गामीति । कस्मिन्नु खलु नक्षवये ओताश्च प्रेताश्चेति । अथ हैनं गार्गी चाचवी पप्रच्छ । गर्भस्य गोत्राप्यं गार्यः। 'गर्ग दिभ्यो घञ्। स्त्रीवविवक्षायम्, 'अश्वे' ति हो । ‘यस्येति च' इत्य कारलोपः । ‘हलतद्धितस्स ' इति यकारलोपः। गगोत्रजा स्त्रीत्यर्थः । वाचः कधी । वचनम ऋषिः । तस्याधपत्यं स्त्री । अणि डीप आदिदूतैौ ओर्गेणेि अधादेशे, यस्येति चे' त्यकारलोपे वाचकवी ! चक्कुत्रीत्यर्थः । अन्यत् सष्ठस् । याज्ञवल्क्येति होवाच । ऍर्वक्त् | यदिदं सर्वमप्स्वोतश्च प्रोतव। यदिदं द्वयमनं पार्थिव सर्वे धातुजाते कारणभूतस्वसु ओत प्रोतश्च दीर्थ तन्नुषु प्रवदोतम् , तिर्यक्सन्तुषु पटवत् श्रोतास्ति - अप्सु प्रोतलाभावे पार्थिव। धातुः सक्तुमुष्टिवद्विशीर्येतेति भावः - al आपः कसिनु खत्रताः प्रोतायेति प्रश्नः । तत्र याज्ञवल्क्यस्योतरं चायैौ गार्गीति । हे गार्गि! त्वदुक्ता आपः वायौ ओताश्च प्रोनश्चेत्यर्थः । एवमुत्तरत्रापि प्रश्नपतिवचनमया पनि नेयानि । श्रोत शो । विस्तारतो बैशाल्पतस्य यास्यैन तदधितम् । मृळे यविन्यस्य प्रत संबन्धि पदं तत्कारणभूता इत्येवम् आप इयत्राहीम् । तदाह ता इतेि । वायाति। अपामनातलमुपेक्ष्यते, अग्नेः पार्थिवमाप्यं च किशिनाश्रित्य आमसभामहिम शारे।। एतबुद्धे भनि - अग्निः काष्ठादिजन्स! कषभुषादानं तु जनसामान्यम् । तत्र स ओतः प्रोताश्च । यत्र पठप्रपञ्चस्यै प्रस्तुपमानसश्या अन्तरिक्षकोऽागन्धैर्यलोभादिनिर्देशग्लेन Eषमानताण सहस्रमिण पृथिव्याः पिण्डीभावस्य तोयधीनतायाः, अपमन्तरिक्षमार्गेण मेषः । मंडलश्याय” आपलभ्यमानतया, अन्यधीनस्थिगनुभयमतया । च क्षयोर मन्तरनिर्देशः , अमेरुयायश्चेति ।