पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५.५.५ ॥ इदारण्यकोपनिषत् २३] पीनदर्शनादीनां कतरं प्रत्यगात्मनं प्रणनस्य कर्तृवेनोक्त इति न मन्वीथा इति प्रयगमव्यावृतेः प्रतिपादितव।च उष्पक्षप्रतिवचनमपि परमामविषयमेव । अत एव कहोळपने, ‘यदेव साक्षात्परोक्षाद्झे ? ति एवकारेण पूर्वपृष्ठायिकविष अयं व्यावर्ततम् । नन्वेवं सतिं पुनः प्रभवैर्यमिति चेन्न - उपदेश। यथा सद्विचयम् , ‘उत तमादेशमप्राक्ष्यः ' इति प्रक्रान्ते सदुपदेशे, ‘भगवां स्वेव मे तद्रवीतु ’ इति, ‘भूय एव । भगवान् विज्ञापयतु’ इति प्रश्नस्य, 'स एषोऽणिमैतधस्थमिदं सर्वं । मिति प्रतिवचनस्य च भूयो भूय आधृतिः सतो अणः ततमा (म्यविशेषप्रतिपादनाय दृश्यते, तद्वत् एकस्यैव सर्वान्तरभूत्रस्य भूगप्रणिगणनहेतोः परस्य अङ्गणः अशनायावतीतवदिरूपबहूलितप्रति पदनाय कहोळस्य पुनः प्रश्नोपपतेः। " व्यतिहारो विशिंषन्ति हीतरत् "। हि = यस्माद्धेतोः एकमेव परमा आनं याज्ञवल्दयधचनानि सर्वप्राणिमाणनहेतुनाशनायधतीतस्वादिषमैत्रिभिंषन्ति, तसादेन त्रैलोक्यादुिवैक्येन व्यतिहारः = जगद्वयथुतानां गुणानामितरेतरनर्थ संहारः कर्तव्यः । इतरवत् = यथा सद्घाियां वेलैंक्यप्युकविवैक्यबलत् , ‘भूय व मा भगवान् विज्ञापयतु ’ इति, ‘तथा सोम्येति होवाच" इति प्रश्नपतिवघन भेदेऽपि सर्वप्रतिक्चनभातानां सर्वेषां धर्माणां सर्वत्रोपसंहारः, तद्वत् । ननु सद्विधायामपि प्रश्नप्रतिवचनमेदात् मेद एवास्त्वियन्नाह - “ सैव हैि सत्यादयः" । सैव हि = सच्छदभिहिता देवतैव हि, तत् सत्यं स आगे वि श्रत। '। सत्यत्वादयश्च धर्माः‘उद्दालको हस्तणिः श्वेतकेतुं पुत्र भुवाचे 'प्रत्यारभ्य प्रवृत्तेषु नवस्वपि खण्डेषु अनुगताः समानाः वेधैवयमवगमयन्ति । अतो न दृष्टान्नासिद्भिशष्ट । कार्येति क्षितम् । प्रकृतमनुसरामः ॥ १ ॥ ५-५. , सच्छब्दसहिता देता, तत् सत् से अमेति भूता: यत्सदथ . गर -- --


-


- - --- ननु कम्बलस्य वाक्पषक्त, बी। ए। ऽध्यः श्रोतव्यो मन्तव्यो वितथ्य ने बुढेरशवंत डिमिति, ‘ पश्येः, न श्रेष्ठाः 'इत्येषमसन्निवेभ इयशश्चयार् , भियादिशब्दप्रयोगसंतपतं पहवेखिदि ; न मन्त्रेण ह शिक्षितमिति दुर्थीवितु मुपमि, भाष्ये च न मन्या इति । अन्यथा तु परमार्थप्रकाशिकोतं प्राप् ।