पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीरामनुसुनिविरचिताभाष्ययुक्त [अ.५.४. मेवैतबषविष्टं भवति ; यदेव साक्षादपरोक्षाद्द् य आमा सन्तः ही । ध्याचश्चेति । एष ते आमा सर्वान्तरः । फगमो याज्ञवल्क्ष्य सर्वान्स न दृष्टेर्दूरं पश्येनं श्रुतेः श्रोतारं श्रुणुय, न भतेर्मन्तरं भन्योथा, न विज्ञातेषेित्रातारं विजानीया; एष त आत्मा सर्वान्तः। अतोऽन्यदार्तम्। कतमो याज्ञवल्क्य सर्वान्तरः? स तावदविरुद्धतया वक्तव्य इयर्थः । उत्तरमाह न दृष्टेर्देष्टारं पश्येः -- विजानीयाः । अत्र दृष्टेर्दारमिन्यादिः पाकं पयतीति वनिर्देशः । द्रष्टारं कर्तारमियर्थः । एवं श्रोतारमित्यादावपि । तेन द्रष्वादेः रिपनिकत्वनिवृत्तिः। तथाच दर्शनश्रवणमनननिदिध्यासननां यः क्तो जीवः, स म द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । दर्शनादिचूंजीवादन्य एव । दर्शनादिकर्मतः सर्वान्तर आम । इन्द्रियाधीनदर्शनादीनां कतरे जीवं प्रणनादि कतृवेन न थे, न मन्वीषा इत्यादिर्वाक्यार्थः । एष-सञ्जन्त8। त आत्मेति मयोक्त एवं एव । अतोऽन्यदाप्तम् । अतः एष त आत्मेति मदुक्तात् परमम्। आ-न जीषो विवधितः। किंतु एष ते आमा सर्वान्तरः, तमं जीवय य आत्मा सर्पल सबभङ् ड ण भनेति । सर्दि देहे निवशगामडंघातवर्ष निकाथे ओबव्यतिरिकामधेन बल जिसमवेत मन्यसे १ किं देहमिलिइयं शाणं वेति मा शश्वः । यः प्राणेन प्राणिति तेषु देहेन्द्रियप्राणेषु यः प्रधानभूतः प्राणः तमचि कातयोपयोज्य छः अमिति, स एं। अरियो तदन्य इति । अयोधरd: पप्रच्छ-श्रतमेतद्वचनम्, 'यः प्रयोग प्राणिति, स में अन्तरास्मेति। प्रागिति है अणभृति जीव एव व्यषहारः । अतो यच्छत स ए प्रgः । तस्य भी भतरामरणं सर्वान्तरत्वेति । तत्र गबद्धः अयुक्षच -१ मया श । श्रोति प्रसिध्द गीः न लज्ञित इत । तथाव सुषुप्तशठे निक्षण एन जीवे यः प्रणे वायन् प्रयापि विवति, स प्रागनादिक परममा। प्रागिवीयश्यातपारि , ' प्राणस्य आणाए' प्रणन्ने प्रथा नाम 'दादिप्रयोगषलेन पचतीस्यानि चेतनब्यापारकथमुख्यकीलपरत्व गमादिति तप्तयः । एवं श्रुक च, जीवातिरिकः सर्वान्तरत्वत् सुक्ष्म एष भक्षदर्थ्यर्थः।। तमोबागमणाफिम् । प्र सर्व प्रथमप्यस्य सर्ववेदकालेपि सहृिष्टमिलयं । हये गयो अन्यतस्तो ओवरत इति । श्रीभाष्ये एंग्री या लघ एभवनैवमिति । होळप्रभव इमियामः । न प्रभिी धृतेः कर्तारमिति अर्जुप्रपोकथंख्येन नभोऽयं वर्णितः श्रीभावे ति पशखरैण , 'Gरिक ज्ञात न पश्ः हार्नखदंगलमप्यली' , ओ पियर्पयि आर्चितः । द्वितीम् एणार्यः दोषामभ्यतिरिक्त नेि वर्षों में सर्वप्य स्तीह भागे सतः बिनमज्ञाः