पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ५ज़,४.] झदारण्यकोपनिषत् २२१ स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आस्मा सर्वान्तर; एष त आत्मा सर्वान्तरः ॥ १ ॥ स होवाचोषतश्चायणो यथा बिभृयादसौ गौरसायश्च इति, एत्र यदुक्रूर ते आत्मा सर्वान्तर इति, तदस्तु । किंतु क्रम आस्म सर्वान्तर इति तवाभिप्राय इति न बाने । किं देहेन्द्रियप्राणजीवादिषु कश्चिन्मे आमा सर्वा तरःउत ततोऽन्य इत्यर्थः । यद्यपि ते आत्मेति व्यतिरेकनिर्देशेन यक्ष दृष्टाभिमुखशरीरव्यतिरेकः सिध्यति - तथापीन्द्रियायद्यन्यसमवसन्देहो नापाकृत इति भावः । अत्र याज्ञवल्क्य उत्तमाह यः प्राणेन प्राणिति स त आग सर्वा लस - सर्वान् । अत्र, ‘एष त आत्मा' सर्वान्तर' इत्यत्र उक्त इति शेषः।। प्राणियपानितिव्यानितीत्यादौ 'वध एवथाः इतीषु । (‘ल्दादिभ्यः सार्ध धातुके 'इति ।?) प्राणादिभिः प्रणन्मदिब्यापार यः, स ते आरम् । स एव सर्वन्तः आमेत्यर्थः । अत्र प्रणेनेस्यादिना प्राणस्य करणतया निर्देशात् आणव्यतिरेकः सिद्धः। सुषुप्तौ बाधाभ्यन्तरेन्द्रियेष्वपि प्रणनादिव्यापारर्दी नात् तयतिरेकोऽपि सिद्धः। सुषुhौ जीवयाधृतव्यापारसया प्रणेन पाणिीव भावारयतिरेकोऽपि सिद्ध्यतीत्याशय! ॥ १ ॥ स होवाचोपस्तथाक्रायणः । जीवध्यतिरेको नोक्त इति मनास आशय भविबुजुषत: पुनराहेत्यर्थः । किमिति । यथा विकूशदक्षौ - कतमं यव मैल्क्य सर्वान्तः। यथा हि मां प्रदर्भ, असौ गौरसाश्व इति गम्यश्वभेदो पेलो बिरुद्ध, एवमेव, ‘त् साक्षादपरोक्षाद् य आक्षण सर्वन्तस्तं मे म्याच वे' ति मामकमश्ने, 'एष त आम सर्वान्तरः यः प्राणेन पाणिनी । ति माण गदितुर्मदसगनो जीय सर्वान्तरवकथनं विरूद्भवनमेवं ; जीवाणुस्चेन अतेि पिलवेन न सन्तरणसंभव - बिया विद्धे वृषादयः- सः न विवतुिं युकमियाशयेन अत्रेदं युवम् - अपरोक्षशन्यायमन्तातो निष्टके । अता एवं हृदि संभोऽपि गुढमेवं पृच्छति - श्राध्दथई अझ सर्वान्तर आमेति प्रविकी दन्ति। कोऽसी अपदर्थ:१ अपरोक्षत्वस”रवे हि मिथो विरुध्वे। जीवन स्चैकैकप्रशषि स्वं प्रति खस्यापरोऽपि सन्तरमात् । ओषरिसने अन्तर पूर्वोऽपि अपरोऽभवत् । न हैि पर आमा तम् अलस्येति । तत्र कायम