पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औरङ्गरामनुबनिविरचितभाष्ययुक्त ) [ अ.५.1.8, अष नQन्यं जयति य एवं वेद । ततो ह भुज्युलीद्वायनिरुपरराम॥ २ ॥ इति पञ्चमध्याये तृतीयं साक्षणम् । ५-४. अथ हैनमुषस्तथाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच, यः साक्षादपरोक्षाद् य आत्मा सर्वान्तरः , ते में व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति व्यष्टिसमष्टिरुप इत्यर्थः॥ व्यष्टिसमध्यमतया वायुचिन्तनस्य फलमाह अप पुनर्रयं जयति य एखं वेद । यो वेदस पुनरषभृथं जयतीति संबधः। ततो है भुज्युलॅप्रायनिस्वरराम । पूर्ववदर्थः ॥ २॥ ५-३. एवमस्य यज्ञस्य कर्मकाण्डे अविषास्यं वैदुष्यं मम जनकसभिक असणाः अलकाण्डे वा अस्य अप्रतिभां संपादयिष्याम इति मन्यमानाः प्रष्टुं प्रच तत । तदेवाह अथ हैनमुषस्तश्चक्रयणः पप्रच्छ । ना उपस्त । चक्रस गोत्रफयम् - ‘नडादिभ्यः फक् - चाक्रायणः। शिष्टं स्पष्टम् । याज्ञवल्क्येति दोघच । पूर्ववदर्थः । प्रक्षमेव यत्साक्षादपरोक्षाद्रक्ष य आत्मा सर्वान्त रस्त मे व्याचक्ष्वेति । अपरोक्षा अपरोक्षमित्यर्थः । ‘खूप मुलु' इत्या दिना आदादेशः। अपरोक्षत्वं नाम सर्वदेशकालसन्निहितवम् । देशकलसनि करें पारोक्ष्यदर्शनात् । यदपरोई साक्षाद् ब्रह्म अत्यवधानेन अन्न -- अभौ मुद्री बतेति यावत् --, सर्वान्तर आमा च = आमा वा अरे द्रष्टव्यः श्रोतव्य ' त्यादिना दर्शनादिकर्मवेनोक्तश्च यः, तादृशं वस्तु मे व्याचक्ष्वेति प्रश्नः । व्याचक्ष्व विविच्य आचक्ष्व = प्रदर्शयेत्यर्थः । उत्तरत्र, 'न पूर्वेष्टारं पश्ये 'रिति बटुब्यदधादेरन्यत्र निषेध द्रष्टव्यवादिकमपि प्रश्रविषय इति द्रष्टव्यम् । याज्ञवल्क्षय उक्मइ – एष तु आत्मा सर्वान्तरः । ते य आमा स एष सर्वान्तर 'यर्थः । पृच्छस्युषतः कतमं यशवष्य सर्वान्तः। I. ते य आ स ए , अषी मुख्यं अत्र अष्टम्भश्चेलर्थः । पुनः Rि . , अपरं ’ नाम सर्वदेवसंनिविष्टमिति । एवमेव श्रीभागे अन्तर भूतलम् –” इहीं ने विंभू } ऐवं विवरण नेतानन्तरम्योरुतविलेपनमपरोध