पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५..J इदारण्यकोपनिषत् २१९ तं समन्कं पृथिवीं तािवत् समुद्रः पर्येति । तथाधती झुरस्थ भाग, गधद्वा मक्षिकायाः पञ्चम् , तामनन्तरेणाकशः । तानिन्द्रः सुपर्णा भूस्स वॉघवे प्रायच्छन् ; तान् वायुरात्मनि घिया तत्वगमयत् यमश्वमेधयाजिनोऽभव जिति। एवमिव वै स चायुमेव प्रशशंस । नलाद्यायुरेख ठेषट्त्रियुस्समष्टिः। तां समन्तं पृथिवीं द्विस्तावत् समुद्धः पर्येति । तां महापृथिवीं सम्ताद्गुिणः समृदः पर्येति, ये धनोदकमाचक्षते पौराणिक । तन्नश्वमेधलोकीविवरपरिमाण मुच्यते तद्यावती क्षुरस्य धार-आकाशः । क्षुरस्य धारा यावती यावदतिक्ष्म परिमणा, मक्षिकायाः पत्रीं पतनं घनेन यावपरिमणम्, अतिसूक्ष्मम्, तावानित्यर्थः। न तत्राण्ढकटहे क्षुधारया मक्षिकापत्रेण च सदृशः अन्तरेणाकालः मध्ये रभ्रमित्यर्थः । तत्र सूक्ष्मरन्ध्रमणं पारिक्षितानां गतिपकारगाह तानिन्द्रः सुषणें भुवा यायचे प्रायच्छत् । तान् पारिक्षितान् इन्द्रः सुपर्यो भूत्वा समीचीनमहनं भूय वायवे प्रायच्छ दतवानित्यर्थः । द्वित् पदेशमिन्द्र एवंडु तान् अनन्तरं अषवे दवानियर्थः तान् वायुशमनि घिरघ- अंभवनिति । वायुस्तु तान् पारिक्षितवान् आमनि धिया स्त्रशरीरे स्थापयित्वा, यत्र अशोकेऽश्वमेधयाजिनो गच्छति, तन्नागमथादित्यर्थः । तसइवेन्द्रस्यापि प्रवेशयोषरन्ध्रमोर्गद् वायुः पारिक्षितान् चतुर्मुखलक्ष्मामयदित्यर्थः । एवं याज्ञवल्क्य उक्त्वा स्वोक्थ संवादं दर्शयति एवमिव वै स वायुमेव प्रशशंस । एवमेव खछ, सः भवद्भिः पृष्टो गन्धर्वः वायुमेव स्तुतवानित्यर्थः। इवशब्द एवरे ; वैशब्द किलर्थे । ताद्वायुरेव व्यष्टि गषुः समष्टिः। तस्मात् गन्धर्वेण स्तुतवान् स वायुः समष्टयमकाषचीकृतभूत व्यष्टयमक लोकतवस्सनलोकसवारिस्तथा सुत्रममणरूपेण सर्वनिर्वाहकतया घनेनेति । यावदित नामकं परिम बिक्षम में हु देयं वैशषं या, इक्ष्मबहानैरिति भावः । अण्डकटाहे अश्वपालयोः संधिस्थाने । तानिन्द्र इयंत्र तेनायझेनेति पूरणीयम् । सुपर्णा भूवेति । बृहदारण्यारम्भे , ’लस्य प्राची दिक्षु शिरः 'इत्युक्षया अश्वमेध आर्किमिः सुपर्णाशनमवश डंबबट्स सुपर्यो भूत्क्ष इन्द्रः परममएतामपीति चाप । सुगर्णेन बाय निस्थ स्वस्य मूर्ततया तदुपरि गन्तुमशोरिति च तत्रकम्। पारिक्षितदर्थः शाङ्करे नोक्ष: । आनन्द गिरिदर्शितस्तु- परितो दुरतें ईयते येन स परिक्षित् हरेः, तथाची (इहननिषतः व्यष्टिः खभभ अष्टि । सद्यः संभू:ि । अभः । पारिक्षित यर्थ या पानौ। किन्। इ मे । तक पृषोदरादित प्रथम