पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ औरङ्गरामानुजमुनिविरचिताभययुक्तम् । [अ.५.., अभषगिति । क पारिक्षिता अभवन् ! स त्वा पृच्छामि, याज्ञवल्क्यः क धारिक्षिता अभवनिति ॥ १ ॥ स होवाच, डैवच ल]सोऽगच्छन् वै ते तत् पलाश्वमेधशाबिनो गच्छतीति । क् अश्वमेधयाजिने गच्छन्तीति । द्वात्रिंशतं वै देवरथा धन्यं लोकः तें सभन्तं पृथिवी द्विस्ताधम् पर्येतेि । वजिति । बृगेयडभाकछान्दसः । अथ अतम् अभ्ययेनै गभर्वे इम अपृच्छाम | किं तत् ? पारिक्षितः परिमृिक्षाः क कस्मिन् लोके अभवन्निति । संग्रामे द्विरुक्तिः । स त्वा पृच्छामि -- अभवन्तेि । सः ततो गन्धर्वादमाह ततः अहं वां पृच्छामि तमेवं प्रभम्, पारिक्षिता; कभवनिति इयर्थः॥१॥ स होवष। सः वसक्थैिः उवाच ३ उतरल । किमिति । उवाच चै स्म सः अगच्छन् वै ते तथनाश्वमेधयाजिनो गछन्तीति । यत्र यसिन लोके अश्वमेधघजिन गच्छन्ति, तत् हैं लेकं ते पारिक्षिता अगच्छनिति सः गर्भावैः युष्मभ्यभुवाच वै स (स) उत्तभन् किलेयर्थः । एकसुतरे देते ग' क्षत्रियै पुर्भः स एव पप्रच्छ । के भ्श्वमेधयाजिने भच्छन्तीति । अश्वमेध याजिनः ॐ लोकं गच्छतीत्यर्थः । एवं पुनः पृष्टो मशक्क्यस्तु एतयैव द्वीितीय `भयोवरे दतेऽपि, लोकनभन्तानपृच्छमेति प्रध१क़स्म अतिवचनमत णयं न शास्थीनि मूख प्रथमपएअम्ब लोतरह द्वात्रिंशतं वै देवरथाद्ध यं लोकः । देवस्थः सूर्यस्थः। तस्स गत्या अहा()यादेशपरिभयं परिच्छि चते, तत् देवथार्धम् । द्वात्रिंशद्गुणितदेवरथाङ्गधदेशपरिमितः अयं लोको लोक लोकगिरिकरिबृनदेश यर्थः । द्वात्रिंशतं द्वात्रिंशदित्यर्थः। तें समन्त्र पृथिवी विस्तावत् पर्येति। ते क्षयेकवृतं लेकं समन्त समन्ततः क्षुिणा पृथिवी पयति । थनीतिः योदन्तप्रश्नसमाधानेषप्रतीक्षां दर्शयतीयाशयेन पुरी इति यदिादि बनाए। ळे थवे यत्र बद्रत भइ उंमतप्राप्त १ संभ्रमे इति । तेन एतझशे जैर्मये लक्ष्यते । वैशदः किलार्थे प्रत्यनन्तरमचये भवति । विश्वमिति द्वितीयाया अनन्यात् अश्नुते मध्याहारे शाय प्रथमा विभक्तिरूपेण प्तिषधिमय शिदिति । उकमेकः प्रयास में मध्ये पितः । ते शखिस्थानं पूर्वाल । येकपरिप्र्यन्तमे तयोः अनन्तं को नैं ।