पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..ना.३.] इरण्यकोपनिक्ष २१७ ५-३. याज्ञवल्क्येति मधु घरका पर्यवजाम । ते पतञ्जबलस्य कार्यस्य गृहनैम । तस्यासीद् दुहिता गन्धर्वगृहीता। तमपृच्छाम कोऽसीति । सोऽब्रवीद् मुधन्वाऽ स इति । तं यदा लोकानामन्तानपृच्छाम , अथैनं 'इम क पारिक्षिता 1. अज्ञम. श. मां अथ हैनं भुज्युलम्या(ला)यनिः पप्रच्छ । अथ अर्तभागोपमनन्तरं भृयुः नामतः, रौथा (ग) यनिः गोन्नतः । रभस्व' गोलपयर । ‘भागों दिभ्यो यञ् । तस्यापयम् । ‘यजिज्ञश्वे ' ति फक् । ततः ‘गोलपूनी ' ति नियमच्त । स एनं याज्ञवल्क्यं पप्रच्छेत्यर्थः । याज्ञवल्क्येति होवाच पूर्वव दर्थः। भद्रेषु चरकाः पर्यवजाम । मद्रा नाम जनपदः । तेषु चरकाः अध्ययनार्थ अचरणाक्षरकाः । यद्व। भद्रेषु चरन्तीत्यर्थे ‘चरेष्टः' इति उअत्यये, 'तयुल्ले भूति बहुळ' मिल्यलकं । स्वार्थे कः । पर्षत्रजाम पर्यटितत इत्यर्थः । असवो द्वयोश्चे' त्येकस्मिन् बहुवचनम् । सत्रक्षचर्यांपेक्षया वा । ते पतञ्जलस्य कार्यस्य गृइनैम। ते वयं नाना फतञ्जलस्य, गोत्रेण फाप्यख गृहान् ऐसे । इणो लड्। तस्यासीद् दुहिता गन्धर्वगृहीता । तस्य काव्यस्य दुहिता पुत्री गन्धर्वेण अमानुषेण सत्वेनाऽऽविष्टा स्थिता । तमपृच्छाम । तं गन्धर्वभट्टच्छन। लङ् । किमिति । कोऽसीति । सोऽब्रवीत् सुधन्वाङ्गिरस इति । सः गन्धर्वः गभतोऽहं सुधन्वा, गोनत आङ्गिरसः’ इत्यब्रवीत् । तं-- अपृच्छाम। तं गन्धर्व वर्षे लोकानां पुण्यलोकविशेषाणाम् - अन्तानपृच्छाम निश्चयान् पुष्टत इति यत्, तत् त्वां पृच्छमि । जानासि चेत् , बदेति शेषः । अथ - अभ• }. लास्य. के. 2. चरथाभ्रकः . कर कथं तदा पुरुषो भवति समान्यतः प्रश्ने प्राप्ते ,'क पारिक्षिता अभवन् ' इति व्यां वंशंषविषयस्योपस्थितत्वात् तद्विषये तृतीयेन प्रश्नोऽवतार्यते अथ दैनमिति। एतप्रश्नोत्तरेण मालवल्क्यस्य विम्यहमसंशीतिरप्यस्तीति पापितम् । 'अस्मदो इपोश्च' इत एकस्मिन् बहु वचनस्य संहिषणक्षछे प्रतिषेधात् बहुसमादायैवै बहुवनं निर्वहति सत्रहवर्षांपेक्षा वेति। अनचारिणोऽइति में पर्यभजामेयर्थः । ते यदालोनसम ' तामपृचछ, अथेति