पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीरामानुजमुनिविरचितभष्ययुक्ता [ अ.५.ना.२. सषनर ति । ती होतक्रम्य मन्त्र याश्चक्राते । तौ यचतुःकर्मठेव तद्धनुः अथ यत् प्रशसँसतुः, कर्भ है तव प्रशसँसतुःपुष्यो वै पुण्येन कर्मणा। भवति, पापः पापेनेति । ततो ह जारत्कारम् आर्तभाग उपरराम॥१३॥ इति पञ्चमाध्याये द्वितीयं |क्षणम् । प्रबलतरं सजने जनसमुदाये न भवतीत्यर्थः । एवं याज्ञवल्क्योक्तमार्तभागोऽप्य चकार । तै इम्य मन्त्रयाञ्चक्राते । अथ तै आर्तभागयाचक्कमये तस्मात् देशात् अलम्य विजनं गत्वा मन्त्रयाञ्चक्राते विचरमकुलामियर्थः । तौ ३ ग्रचतुः - प्रशशंसतुः । तौ आर्तभागयज्ञवल्क्यौ मिळिचा विद्यार्थ निश्चित्य फेर्यकारणसंघातारमकशरीरान्तपरिग्रहहेतुतपा [ शारीरपुरुमस्य आषार भूतं] यदुक्तकतौतत् कर्म । अथ यत् प्रशशंसतुः। ताशशरीरान्तरपरि अहहेतुषु यत् स्तुतवन्तौ, त्व् कमैत्रेत्यर्थः । यद्यपि ईश्वकालदीनि करणानि शणि सन्ति -- तथाऽपि तेषां साधारणकारणात् [ शरीरस्य ] शरीरपरिग्रह हेतूनां मध्ये अत्रैव असाधारणं कारणं पुत्रस्य आश्रयभूतमिति स्तुवन्तावियर्थः। तदेव प्रदर्शयति पुण्यो वै - पापेनेति । शब्दोऽवधारणे । पुण्येन कर नैव पुण्यो भवति पुष्यशरीरयुक्तो भवति । पापेन कर्मणैव पाणे भवति ५ शरीरयुक्तो भवतीत्यर्थः। ‘ तव इह मणीयचरण अभ्याशो ह यते मणीयं योनि भापचेरन् ब्रॉक्षणयोनिं व क्षत्रिययोनिं वा। वैश्ययोर्नि व । अथ य इह पूयवर्णा अभ्याशो हैं यते पूय योनिमाषञ्चरन् श्वयोनिं वा सुकरथोनिं वा चण्डरुयोनि वे' ति श्रुत्यन्तरादिति भावः । ततो ह जारस्कार आर्तभाग उपरराम । पूर्ववत् स्पष्टोऽर्थः ॥ १३ ॥ ५-१. 1. विजनस्थाने, ख. ग. इति गहूनि सन्ति । प्रतं ह यदप्रतिवःप्रसरूपाभिधयात्, ‘प्रष्ट विषये किमड् हातमति; कियदंशक्यमगस्य तृप्तये स्यात्' इति तेन सह सैमल्य निर्णायाधिकमनुक्त्वा पर्याप्त अलब्यम् । किं मुध। तदातानामभ्रमार्गित्रनावानेजेमां पक्षाणामकाण्डे खण्डनप्रयासेनेयाशयेन एवमुक्तिः । अत एव, 'तौ रक्रम्य मन्त्रयावक्रते ’ इति सुहुविचारप्रवर्तनं दधृितम् | फर्सहैवेलनेन यः कभाकदीनामरणवं प्रथमश्ररणवध न ; किन्तु क्षीण एव प्रबनडरत्वम् । यद्यपि खर स्मैकत्र–अथापि स्वातन्त्रभावे, ‘सर्वमहमेतमनुगुणं अरष्यामीति संकल्पितनस्ति स:॥ तथा ६, निर्मितमात्रमेवासौ पूज्यान खुर्गणि प्रधानरीभूता यतो वै सृष्पक्षतयः इति ।