पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.५ज्ञ२ .} इदारण्यकोपनिषत् २१५ चतुं प्राणश्चक्षुरादित्यं मनश्चन्द्रं विशश्रोत्रं पृथिवीं शरीरमाकाशमार्गे

  • मधीलमानि वनस्पतीन् शा, अप्सु लोहितश्च रेतश्च निधीयते, यं

नदा पुरुसो भवतीति। आहर सोम्य इतमार्तभाग! आममैवैतस्य वेदिष्यायो न नावे ओपि वातं प्राण इत्यादौ द्रष्टव्यम् । अप्ययश्च भाक्तो यथायोग्यं द्रष्टव्यः । आकाशमामा आत्मा देहान्तर्गतका इत्यर्थः। ओधीलोमानि वनस्पतीन् वेशाः । लोमकेशाभिमानिदेवता ओषपिक्सपायभिमानिदेशामप्येति = लेमके शमिमनियं विहाय केवलमोषधिलक्षयभिमानिनी भवतीत्यर्थः । अप्सु लोहि तद्ध रेतश्च निधीयते । निधीयते प्रक्षिप्यत इत्यर्थः । कायं तदा धुस्को भवतीति । म्रियमाणासंबन्धिषु सर्वेषु उक्तरीत्या तदाधारश्रितेषु सस्नु भयं शरीरः पुरुः तदा किंमाश्रितो भवतीति प्रश्नः । एवं पृष्टो यातवस्त्रयः एनदुरस्य सुगोप्यय कृतजरूपमा गण सर्वजन सभक्षम्भकटनीप्रवादार्तभागं वादमार्गेण बोधयिष्यन्नह आहर सोम्य - न नावे तत्र सजने इःि। हे सोमाय सोमई । हे आर्तभग! इति संध्यहस्तं विदीय पर प्रसारितमार्तभागहस्तं गृहीत्वा पुनः प्रह, 'ओबामेव एसस प्रश्नग्रो में चेदिष्याः । चाभ्याध इत्यर्थः । यद्यपि याज्ञशक्य एवं विचारको निर्णेता 5 -- अथापि द्विषनं वीतरागकथावद्योतनार्थम् । नै। आवयोः एतत् अकृत न नावेतत् सजने इति। मनु कर्म है तदूचतुरिति औनुगुणगतेरेयोपरि इथन, तथ वीर्थ सर्वविदितस्मात् कथं समने एतदुक्तिनिषेध इति चेत् - कर्मानुगुण गरस्येतदपि परमें वैदिकं हयम् । वेदबासनविधुि देशेषु अस्य सर्वत्रैकशतात् । कुः कथं दादा पुरुषो भवतीति जीवधारभूत्परमामत्रश्नो वा, भुक्तिस्थानप्रश्नो था,

  • qन्तर्भतभWआननभो था, पुनर्बभनिभितप्रज्ञो था। पुनर्जन्मनितािनि च,

अछ; सभावो निथनिर्यदृच्छ भूतानि योनिः पुत्र इति चिभ्यम् । संयोग एषां न त्वामभागत् आरमाऽप्यनीशः सुखदुःखताः ॥ ते ध्यानयोगाङ्गता अपश्यन् देशभ क्षगुरौ सिंहनाम् ।