पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२११ श्रीरामानुबमुनिविरचितभाष्ययुक्ता [अ.५.जा.२. अनन्तै 'द वै नाम; अनन्ता विश्वे देवः । अनन्तमेव स तेन लोकं जयति ॥ १२॥ याज्ञयन्यथेति होवाच, यत्रास्य पुत्रस्य मृतस्यानि वागप्येति, है वै नम । देहे नष्टेऽपि युधिष्ठिरादीनां नामनुवृतिदर्शनविनतं नाम। नानो नाशो नास्तीत्यर्थः । नामाभिमानिदेवता अप्यनन्ता इत्याह अनन्ता विश्वे देवाः। विश्वे देवा नामाभिभनिन इति द्रष्टव्यम् । नामानन्यज्ञानस्य फलमाइ अनन्तमेव स तेन लोकं जयति । तेन अनुवृत्तेन नाम्ना अनन्तं शाश्वतं पुण्यलोकं जयतीत्यर्थः। अत एव हि लोके नामानुवृत्यर्थं यतन्त इति भावः ।। १२ ॥ पुनस्यार्तभागः पृच्छति याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृत स्यानि वागभ्येति -- पृथिवीं शरीरम् । अत्र वागादीन्द्रियाणामभकल्पस्था पिबन् , आइशारिकच मरणदशायाम् अनुपादानभूते अभ्यादैौ ते लयासंभ बच अनि वागभ्येतीति बाँचः अमावण्ययो नाम वागिन्द्रियाभिमानिदेवभूत स्यागेः वागिन्द्रियाघिष्ठानानुकूळयापारमन्तरेणावसितिरेव । मरणदशायां म्रियमग्र जीवसंबन्धि वागिन्द्रियं वदभिमानी अग्निर्न व्यापारयसीति यावत् । स्त्रीतश्च भक्षा बादरायणेन -- “ अम्यदिगतिश्रुतेरिति चेन्न भाक्तवा " दिति । एवमुt तीति यदर्शने - पूर्ववश्ये यदेनं जहाति, तदुकम्, इह तु यत्र अहाति, तत् पृच्छधत इति शपते । तत्र प्राण। आमनं में जहति , शीट जहनि ज्ञातम् । अत इह शरीt किं न बाह्यतीति प्रश्नो युक्तः । अस्य प्रणान् बन्धून मोग्यभोगोपकरणानाश्च शरीरस्याथवेऽति तेन शरेणार्जितां कीर्ति परं तत् शरीरं न त्यजति न हि जीवसंगदिताऽर्य कीर्तिः शरीरान् न्तरे तध्वं प्रयते । किन्तु अर्जकलारीरभरि छल चेतेि पुॐ शरीरं न स्थजनीति इति चेत्र - शरीरस्य नट्या, लेऊं जयतीति फलस्य जंध एव वर्गेनोयतया बघाषि प्रहोंने म्यारूपा मुचिततत्। अत एव अभयशङि ण न जहीति पूरयिष) याख्यातम् । ननु 'तं विद्या । कर्मपी समन्वारमेते' इति श्रुत्यन्तरस्या, हिमेनं न जह्यत्र, छिद्रों में जहतीति वक्तव्ये, 'नाम ग हाती ’ति द्विमिति थालक्ल्क्येनच्यते इति लेन-पुण्यादिकर्मविचारस्य उपरि रहसेि रियमषतया प्रकाशं तदविवक्षता थाइपश्येन गूढ़मेऽभुतेः । अत्रापि विश्वकर्मवैविध्यमूल ने नामेति तत्रोपम् । अनन्तमेव स लोकं आयतो’ अपि विश्वकर्मफलाभिप्रायें हि भनितुमईति ! एवं गूढमुञ्चनं विशदं परीक्ष्पमित्येव भान्तरेण पुनः प्रपति ।